UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1482
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam / (1.1)
Par.?
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // (1.2)
Par.?
antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ / (2.1)
Par.?
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // (2.2)
Par.?
sa dhanyo yasya putrau dvau dharmajñau dharmavikramau / (3.1)
Par.?
śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // (3.2)
Par.?
tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ / (4.1)
Par.?
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // (4.2)
Par.?
kule jāta mahāprājña mahāvṛtta mahāyaśaḥ / (5.1)
Par.?
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // (5.2)
Par.?
sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ / (6.1)
Par.?
anṛṇatvācca kaikeyyāḥ svargaṃ daśaratho gataḥ // (6.2)
Par.?
etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ / (7.1)
Par.?
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // (7.2)
Par.?
hlāditas tena vākyena śubhena śubhadarśanaḥ / (8.1)
Par.?
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // (8.2)
Par.?
srastagātras tu bharataḥ sa vācā sajjamānayā / (9.1)
Par.?
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // (9.2)
Par.?
rājadharmam anuprekṣya kuladharmānusaṃtatim / (10.1)
Par.?
kartum arhasi kākutstha mama mātuś ca yācanām // (10.2)
Par.?
rakṣituṃ sumahad rājyam aham ekas tu notsahe / (11.1)
Par.?
paurajānapadāṃś cāpi raktān rañjayituṃ tathā // (11.2)
Par.?
jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ / (12.1)
Par.?
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // (12.2)
Par.?
idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / (13.1)
Par.?
śaktimān asi kākutstha lokasya paripālane // (13.2)
Par.?
ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā / (14.1)
Par.?
bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ // (14.2)
Par.?
tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt / (15.1)
Par.?
śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam // (15.2)
Par.?
āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā / (16.1)
Par.?
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // (16.2)
Par.?
amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ / (17.1)
Par.?
sarvakāryāṇi saṃmantrya sumahāntyapi kāraya // (17.2)
Par.?
lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / (18.1)
Par.?
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // (18.2)
Par.?
kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam / (19.1)
Par.?
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // (19.2)
Par.?
evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt / (20.1)
Par.?
tejasādityasaṃkāśaṃ pratipaccandradarśanam // (20.2)
Par.?
adhirohārya pādābhyāṃ pāduke hemabhūṣite / (21.1)
Par.?
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // (21.2) Par.?
so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca / (22.1)
Par.?
prāyacchat sumahātejā bharatāya mahātmane // (22.2)
Par.?
sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit / (23.1)
Par.?
pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra
caivottamanāgamūrdhani // (23.2)
Par.?
athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau / (24.1)
Par.?
vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ // (24.2)
Par.?
taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ / (25.1)
Par.?
sa tv eva
mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ // (25.2)
Par.?
Duration=0.10668301582336 secs.