Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam / (1.1) Par.?
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // (1.2) Par.?
antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ / (2.1) Par.?
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // (2.2) Par.?
sa dhanyo yasya putrau dvau dharmajñau dharmavikramau / (3.1) Par.?
śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // (3.2) Par.?
tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ / (4.1) Par.?
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // (4.2) Par.?
kule jāta mahāprājña mahāvṛtta mahāyaśaḥ / (5.1) Par.?
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // (5.2) Par.?
sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ / (6.1) Par.?
anṛṇatvācca kaikeyyāḥ svargaṃ daśaratho gataḥ // (6.2) Par.?
etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ / (7.1) Par.?
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // (7.2) Par.?
hlāditas tena vākyena śubhena śubhadarśanaḥ / (8.1) Par.?
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // (8.2) Par.?
srastagātras tu bharataḥ sa vācā sajjamānayā / (9.1) Par.?
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // (9.2) Par.?
rājadharmam anuprekṣya kuladharmānusaṃtatim / (10.1) Par.?
kartum arhasi kākutstha mama mātuś ca yācanām // (10.2) Par.?
rakṣituṃ sumahad rājyam aham ekas tu notsahe / (11.1) Par.?
paurajānapadāṃś cāpi raktān rañjayituṃ tathā // (11.2) Par.?
jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ / (12.1) Par.?
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // (12.2) Par.?
idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / (13.1) Par.?
śaktimān asi kākutstha lokasya paripālane // (13.2) Par.?
ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā / (14.1) Par.?
bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ // (14.2) Par.?
tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt / (15.1) Par.?
śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam // (15.2) Par.?
āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā / (16.1) Par.?
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // (16.2) Par.?
amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ / (17.1) Par.?
sarvakāryāṇi saṃmantrya sumahāntyapi kāraya // (17.2) Par.?
lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / (18.1) Par.?
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // (18.2) Par.?
kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam / (19.1) Par.?
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // (19.2) Par.?
evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt / (20.1) Par.?
tejasādityasaṃkāśaṃ pratipaccandradarśanam // (20.2) Par.?
adhirohārya pādābhyāṃ pāduke hemabhūṣite / (21.1) Par.?
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // (21.2) Par.?
so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca / (22.1) Par.?
prāyacchat sumahātejā bharatāya mahātmane // (22.2) Par.?
sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit / (23.1) Par.?
pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani // (23.2) Par.?
athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau / (24.1) Par.?
vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ // (24.2) Par.?
taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ / (25.1) Par.?
sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ // (25.2) Par.?
Duration=0.10668301582336 secs.