Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1485
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato nikṣipya mātṝn sa ayodhyāyāṃ dṛḍhavrataḥ / (1.1) Par.?
bharataḥ śokasaṃtapto gurūn idam athābravīt // (1.2) Par.?
nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ / (2.1) Par.?
tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // (2.2) Par.?
gataś ca hi divaṃ rājā vanasthaś ca gurur mama / (3.1) Par.?
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // (3.2) Par.?
etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / (4.1) Par.?
abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // (4.2) Par.?
sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā / (5.1) Par.?
vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // (5.2) Par.?
nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde / (6.1) Par.?
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // (6.2) Par.?
mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam / (7.1) Par.?
abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // (7.2) Par.?
prahṛṣṭavadanaḥ sarvā mātṝn samabhivādya saḥ / (8.1) Par.?
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // (8.2) Par.?
āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau / (9.1) Par.?
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // (9.2) Par.?
agrato guravas tatra vasiṣṭhapramukhā dvijāḥ / (10.1) Par.?
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // (10.2) Par.?
balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam / (11.1) Par.?
prayayau bharate yāte sarve ca puravāsinaḥ // (11.2) Par.?
rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ / (12.1) Par.?
nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // (12.2) Par.?
tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ / (13.1) Par.?
avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // (13.2) Par.?
etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam / (14.1) Par.?
yogakṣemavahe ceme pāduke hemabhūṣite / (14.2) Par.?
tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // (14.3) Par.?
kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam / (15.1) Par.?
caraṇau tau tu rāmasya drakṣyāmi sahapādukau // (15.2) Par.?
tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ / (16.1) Par.?
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // (16.2) Par.?
rāghavāya ca saṃnyāsaṃ dattveme varapāduke / (17.1) Par.?
rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // (17.2) Par.?
abhiṣikte tu kākutsthe prahṛṣṭamudite jane / (18.1) Par.?
prītir mama yaśaś caiva bhaved rājyāc caturguṇam // (18.2) Par.?
evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ / (19.1) Par.?
nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // (19.2) Par.?
sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ / (20.1) Par.?
nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // (20.2) Par.?
rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ / (21.1) Par.?
bhrātur vacanakārī ca pratijñāpāragas tadā // (21.2) Par.?
pāduke tv abhiṣicyātha nandigrāme 'vasat tadā / (22.1) Par.?
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // (22.2) Par.?
Duration=0.07191014289856 secs.