Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāghavas tv apayāteṣu tapasviṣu vicintayan / (1.1) Par.?
na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // (1.2) Par.?
iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ / (2.1) Par.?
sā ca me smṛtir anveti tān nityam anuśocataḥ // (2.2) Par.?
skandhāvāraniveśena tena tasya mahātmanaḥ / (3.1) Par.?
hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // (3.2) Par.?
tasmād anyatra gacchāma iti saṃcintya rāghavaḥ / (4.1) Par.?
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // (4.2) Par.?
so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ / (5.1) Par.?
taṃ cāpi bhagavān atriḥ putravat pratyapadyata // (5.2) Par.?
svayam ātithyam ādiśya sarvam asya susatkṛtam / (6.1) Par.?
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // (6.2) Par.?
patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām / (7.1) Par.?
sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ // (7.2) Par.?
anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm / (8.1) Par.?
pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // (8.2) Par.?
rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm / (9.1) Par.?
daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // (9.2) Par.?
yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā / (10.1) Par.?
ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // (10.2) Par.?
daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ / (11.1) Par.?
anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // (11.2) Par.?
devakāryanimittaṃ ca yayā saṃtvaramāṇayā / (12.1) Par.?
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // (12.2) Par.?
tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm / (13.1) Par.?
abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // (13.2) Par.?
evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ / (14.1) Par.?
sītām uvāca dharmajñām idaṃ vacanam uttamam // (14.2) Par.?
rājaputri śrutaṃ tv etan muner asya samīritam / (15.1) Par.?
śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // (15.2) Par.?
anasūyeti yā loke karmabhiḥ khyātim āgatā / (16.1) Par.?
tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // (16.2) Par.?
sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī / (17.1) Par.?
tām atripatnīṃ dharmajñām abhicakrāma maithilī // (17.2) Par.?
śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām / (18.1) Par.?
satataṃ vepamānāṅgīṃ pravāte kadalī yathā // (18.2) Par.?
tāṃ tu sītā mahābhāgām anasūyāṃ pativratām / (19.1) Par.?
abhyavādayad avyagrā svaṃ nāma samudāharat // (19.2) Par.?
abhivādya ca vaidehī tāpasīṃ tām aninditām / (20.1) Par.?
baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // (20.2) Par.?
tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm / (21.1) Par.?
sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // (21.2) Par.?
tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini / (22.1) Par.?
avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // (22.2) Par.?
nagarastho vanastho vā pāpo vā yadi vāśubhaḥ / (23.1) Par.?
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // (23.2) Par.?
duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ / (24.1) Par.?
strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ // (24.2) Par.?
nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham / (25.1) Par.?
sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // (25.2) Par.?
na tv evam avagacchanti guṇadoṣam asatstriyaḥ / (26.1) Par.?
kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // (26.2) Par.?
prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili / (27.1) Par.?
akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ // (27.2) Par.?
tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ / (28.1) Par.?
striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // (28.2) Par.?
Duration=0.10332703590393 secs.