UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1611
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā / (1.1)
Par.?
rakṣasām ācacakṣe tau bhrātarau saha sītayā // (1.2)
Par.?
te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam / (2.1)
Par.?
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // (2.2)
Par.?
tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm / (3.1)
Par.?
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // (3.2)
Par.?
muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ / (4.1)
Par.?
imān asyā vadhiṣyāmi padavīm āgatān iha // (4.2)
Par.?
vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ / (5.1)
Par.?
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // (5.2)
Par.?
rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam / (6.1)
Par.?
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // (6.2)
Par.?
putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau / (7.1)
Par.?
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // (7.2)
Par.?
phalamūlāśanau dāntau tāpasau dharmacāriṇau / (8.1)
Par.?
vasantau daṇḍakāraṇye kimartham upahiṃsatha // (8.2)
Par.?
yuṣmān pāpātmakān hantuṃ viprakārān mahāvane / (9.1)
Par.?
ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // (9.2)
Par.?
tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha / (10.1)
Par.?
yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // (10.2)
Par.?
tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa / (11.1)
Par.?
ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ // (11.2)
Par.?
saṃraktanayanā ghorā rāmaṃ raktāntalocanam / (12.1)
Par.?
paruṣāmadhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam // (12.2)
Par.?
krodham utpādya no bhartuḥ kharasya sumahātmanaḥ / (13.1)
Par.?
tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // (13.2)
Par.?
kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani / (14.1)
Par.?
asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // (14.2)
Par.?
ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ / (15.1)
Par.?
prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // (15.2)
Par.?
ity evam uktvā saṃrabdhā rākṣasās te caturdaśa / (16.1)
Par.?
udyatāyudhanistriṃśā rāmam evābhidudruvuḥ / (16.2)
Par.?
cikṣipus tāni śūlāni rāghavaṃ prati durjayam // (16.3) Par.?
tāni śūlāni kākutsthaḥ samastāni caturdaśa / (17.1)
Par.?
tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ // (17.2)
Par.?
tataḥ paścān mahātejā nārācān sūryasaṃnibhān / (18.1)
Par.?
jagrāha paramakruddhaś caturdaśa śilāśitān // (18.2)
Par.?
gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān / (19.1)
Par.?
mumoca rāghavo bāṇān vajrān iva śatakratuḥ // (19.2)
Par.?
rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ / (20.1)
Par.?
antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // (20.2)
Par.?
te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ / (21.1)
Par.?
viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // (21.2)
Par.?
te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ / (22.1)
Par.?
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // (22.2)
Par.?
tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā / (23.1)
Par.?
paritrastā punas tatra vyasṛjad bhairavaṃ ravam // (23.2)
Par.?
sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ / (24.1)
Par.?
upagamya kharaṃ sā tu kiṃcit saṃśuṣkaśoṇitā / (24.2)
Par.?
papāta punar evārtā saniryāseva vallarī // (24.3)
Par.?
nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ / (25.1)
Par.?
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā // (25.2)
Par.?
Duration=0.078216075897217 secs.