Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām / (1.1) Par.?
paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // (1.2) Par.?
vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā / (2.1) Par.?
yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // (2.2) Par.?
rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi / (3.1) Par.?
ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // (3.2) Par.?
divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām / (4.1) Par.?
saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // (4.2) Par.?
ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ / (5.1) Par.?
sahitā upavartante salilāplutavalkalāḥ // (5.2) Par.?
ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam / (6.1) Par.?
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // (6.2) Par.?
alpaparṇā hi taravo ghanībhūtāḥ samantataḥ / (7.1) Par.?
viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // (7.2) Par.?
rajanīcarasattvāni pracaranti samantataḥ / (8.1) Par.?
tapovanamṛgā hy ete veditīrtheṣu śerate // (8.2) Par.?
sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā / (9.1) Par.?
jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare // (9.2) Par.?
gamyatām anujānāmi rāmasyānucarī bhava / (10.1) Par.?
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // (10.2) Par.?
alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili / (11.1) Par.?
prītiṃ janaya me vatsa divyālaṃkāraśobhinī // (11.2) Par.?
sā tadā samalaṃkṛtya sītā surasutopamā / (12.1) Par.?
praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // (12.2) Par.?
tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ / (13.1) Par.?
rāghavaḥ prītidānena tapasvinyā jaharṣa ca // (13.2) Par.?
nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī / (14.1) Par.?
prītidānaṃ tapasvinyā vasanābharaṇasrajām // (14.2) Par.?
prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ / (15.1) Par.?
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // (15.2) Par.?
tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ / (16.1) Par.?
arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // (16.2) Par.?
tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān / (17.1) Par.?
āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // (17.2) Par.?
tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ / (18.1) Par.?
vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // (18.2) Par.?
eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane / (19.1) Par.?
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // (19.2) Par.?
itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ / (20.1) Par.?
vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam // (20.2) Par.?
Duration=0.13691687583923 secs.