Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1511
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati / (1.1) Par.?
āmantrya sa munīn sarvān vanam evānvagāhata // (1.2) Par.?
nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam / (2.1) Par.?
dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam // (2.2) Par.?
niṣkūjanānāśakuni jhillikāgaṇanāditam / (3.1) Par.?
lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // (3.2) Par.?
vanamadhye tu kākutsthas tasmin ghoramṛgāyute / (4.1) Par.?
dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // (4.2) Par.?
gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram / (5.1) Par.?
bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // (5.2) Par.?
vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam / (6.1) Par.?
trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // (6.2) Par.?
trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa / (7.1) Par.?
saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // (7.2) Par.?
avasajyāyase śūle vinadantaṃ mahāsvanam / (8.1) Par.?
sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // (8.2) Par.?
abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ / (9.1) Par.?
sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // (9.2) Par.?
aṅgenādāya vaidehīm apakramya tato 'bravīt / (10.1) Par.?
yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // (10.2) Par.?
praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau / (11.1) Par.?
kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // (11.2) Par.?
adharmacāriṇau pāpau kau yuvāṃ munidūṣakau / (12.1) Par.?
ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ // (12.2) Par.?
carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan / (13.1) Par.?
iyaṃ nārī varārohā mama bhāryā bhaviṣyati / (13.2) Par.?
yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // (13.3) Par.?
tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ / (14.1) Par.?
śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā / (14.2) Par.?
sītā prāvepatodvegāt pravāte kadalī yathā // (14.3) Par.?
tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām / (15.1) Par.?
abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // (15.2) Par.?
paśya saumya narendrasya janakasyātmasambhavām / (16.1) Par.?
mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām / (16.2) Par.?
atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // (16.3) Par.?
yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat / (17.1) Par.?
kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // (17.2) Par.?
yā na tuṣyati rājyena putrārthe dīrghadarśinī / (18.1) Par.?
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam / (18.2) Par.?
adyedānīṃ sakāmā sā yā mātā mama madhyamā // (18.3) Par.?
parasparśāt tu vaidehyā na duḥkhataram asti me / (19.1) Par.?
pitur vināśāt saumitre svarājyaharaṇāt tathā // (19.2) Par.?
iti bruvati kākutsthe bāṣpaśokapariplute / (20.1) Par.?
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // (20.2) Par.?
anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ / (21.1) Par.?
mayā preṣyeṇa kākutstha kimarthaṃ paritapyase // (21.2) Par.?
śareṇa nihatasyādya mayā kruddhena rakṣasaḥ / (22.1) Par.?
virādhasya gatāsor hi mahī pāsyati śoṇitam // (22.2) Par.?
rājyakāme mama krodho bharate yo babhūva ha / (23.1) Par.?
taṃ virādhe vimokṣyāmi vajrī vajram ivācale // (23.2) Par.?
mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi / (24.1) Par.?
vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ // (24.2) Par.?
Duration=0.14579319953918 secs.