Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1512
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athovāca punar vākyaṃ virādhaḥ pūrayan vanam / (1.1) Par.?
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // (1.2) Par.?
tam uvāca tato rāmo rākṣasaṃ jvalitānanam / (2.1) Par.?
pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // (2.2) Par.?
kṣatriyau vṛttasampannau viddhi nau vanagocarau / (3.1) Par.?
tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // (3.2) Par.?
tam uvāca virādhas tu rāmaṃ satyaparākramam / (4.1) Par.?
hanta vakṣyāmi te rājan nibodha mama rāghava // (4.2) Par.?
putraḥ kila jayasyāhaṃ mātā mama śatahradā / (5.1) Par.?
virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // (5.2) Par.?
tapasā cāpi me prāptā brahmaṇo hi prasādajā / (6.1) Par.?
śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // (6.2) Par.?
utsṛjya pramadām enām anapekṣau yathāgatam / (7.1) Par.?
tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // (7.2) Par.?
taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ / (8.1) Par.?
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam // (8.2) Par.?
kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam / (9.1) Par.?
raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi // (9.2) Par.?
tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān / (10.1) Par.?
suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // (10.2) Par.?
dhanuṣā jyāguṇavatā saptabāṇān mumoca ha / (11.1) Par.?
rukmapuṅkhān mahāvegān suparṇānilatulyagān // (11.2) Par.?
te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ / (12.1) Par.?
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // (12.2) Par.?
sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam / (13.1) Par.?
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // (13.2) Par.?
tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam / (14.1) Par.?
dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ // (14.2) Par.?
tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha / (15.1) Par.?
rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // (15.2) Par.?
sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ / (16.1) Par.?
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ / (16.2) Par.?
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // (16.3) Par.?
kausalyā suprajās tāta rāmas tvaṃ vidito mayā / (17.1) Par.?
vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // (17.2) Par.?
abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum / (18.1) Par.?
tumburur nāma gandharvaḥ śapto vaiśravaṇena hi // (18.2) Par.?
prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ / (19.1) Par.?
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // (19.2) Par.?
tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati / (20.1) Par.?
iti vaiśravaṇo rājā rambhāsaktam uvāca ha // (20.2) Par.?
anupasthīyamāno māṃ saṃkruddho vyājahāra ha / (21.1) Par.?
tava prasādān mukto 'ham abhiśāpāt sudāruṇāt / (21.2) Par.?
bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // (21.3) Par.?
ito vasati dharmātmā śarabhaṅgaḥ pratāpavān / (22.1) Par.?
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // (22.2) Par.?
taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati / (23.1) Par.?
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // (23.2) Par.?
rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ / (24.1) Par.?
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // (24.2) Par.?
evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ / (25.1) Par.?
babhūva svargasamprāpto nyastadeho mahābalaḥ // (25.2) Par.?
taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam / (26.1) Par.?
virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // (26.2) Par.?
tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm / (27.1) Par.?
vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva // (27.2) Par.?
Duration=0.13729906082153 secs.