Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ / (1.1) Par.?
sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // (1.2) Par.?
sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ / (2.1) Par.?
dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // (2.2) Par.?
tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ / (3.1) Par.?
kānanaṃ tau viviśatuḥ sītayā saha rāghavau // (3.2) Par.?
praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam / (4.1) Par.?
dadarśāśramam ekānte cīramālāpariṣkṛtam // (4.2) Par.?
tatra tāpasam āsīnaṃ malapaṅkajaṭādharam / (5.1) Par.?
rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // (5.2) Par.?
rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ / (6.1) Par.?
tan mābhivada dharmajña maharṣe satyavikrama // (6.2) Par.?
sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam / (7.1) Par.?
samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // (7.2) Par.?
svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara / (8.1) Par.?
āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // (8.2) Par.?
pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ / (9.1) Par.?
devalokam ito vīra dehaṃ tyaktvā mahītale // (9.2) Par.?
citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ / (10.1) Par.?
ihopayātaḥ kākutstho devarājaḥ śatakratuḥ / (10.2) Par.?
sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // (10.3) Par.?
teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā / (11.1) Par.?
matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // (11.2) Par.?
tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam / (12.1) Par.?
pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // (12.2) Par.?
aham evāhariṣyāmi svayaṃ lokān mahāmune / (13.1) Par.?
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // (13.2) Par.?
bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ / (14.1) Par.?
ākhyātaḥ śarabhaṅgena gautamena mahātmanā // (14.2) Par.?
evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ / (15.1) Par.?
abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // (15.2) Par.?
ayam evāśramo rāma guṇavān ramyatām iha / (16.1) Par.?
ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // (16.2) Par.?
imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ / (17.1) Par.?
aṭitvā pratigacchanti lobhayitvākutobhayāḥ // (17.2) Par.?
tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ / (18.1) Par.?
uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // (18.2) Par.?
tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān / (19.1) Par.?
hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // (19.2) Par.?
bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ / (20.1) Par.?
etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // (20.2) Par.?
tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat / (21.1) Par.?
anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // (21.2) Par.?
tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām / (22.1) Par.?
tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya // (22.2) Par.?
Duration=0.11211800575256 secs.