Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā / (1.1) Par.?
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // (1.2) Par.?
hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ / (2.1) Par.?
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // (2.2) Par.?
kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ / (3.1) Par.?
kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // (3.2) Par.?
te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ / (4.1) Par.?
māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // (4.2) Par.?
vasanto dharmaniratā vane mūlaphalāśanāḥ / (5.1) Par.?
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // (5.2) Par.?
kāle kāle ca niratā niyamair vividhair vane / (6.1) Par.?
bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // (6.2) Par.?
te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ / (7.1) Par.?
asmān abhyavapadyeti mām ūcur dvijasattamāḥ // (7.2) Par.?
mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam / (8.1) Par.?
kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // (8.2) Par.?
prasīdantu bhavanto me hrīr eṣā hi mamātulā / (9.1) Par.?
yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ / (9.2) Par.?
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // (9.3) Par.?
sarvair eva samāgamya vāg iyaṃ samudāhṛtā / (10.1) Par.?
rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ / (10.2) Par.?
arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // (10.3) Par.?
homakāle tu samprāpte parvakāleṣu cānagha / (11.1) Par.?
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // (11.2) Par.?
rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām / (12.1) Par.?
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // (12.2) Par.?
kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān / (13.1) Par.?
cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // (13.2) Par.?
bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava / (14.1) Par.?
tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // (14.2) Par.?
tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ / (15.1) Par.?
rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // (15.2) Par.?
mayā caitad vacaḥ śrutvā kārtsnyena paripālanam / (16.1) Par.?
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // (16.2) Par.?
saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam / (17.1) Par.?
munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // (17.2) Par.?
apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām / (18.1) Par.?
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // (18.2) Par.?
tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam / (19.1) Par.?
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // (19.2) Par.?
mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ / (20.1) Par.?
parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate / (20.2) Par.?
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // (20.3) Par.?
ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm / (21.1) Par.?
rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni // (21.2) Par.?
Duration=0.086074113845825 secs.