UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1685
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ / (1.1)
Par.?
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // (1.2)
Par.?
kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ / (2.1)
Par.?
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // (2.2)
Par.?
āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ / (3.1)
Par.?
kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā // (3.2)
Par.?
ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā / (4.1)
Par.?
tato rāmaṃ yathānyāyam ākhyātum upacakrame // (4.2)
Par.?
dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ / (5.1)
Par.?
kandarpasamarūpaś ca rāmo daśarathātmajaḥ // (5.2)
Par.?
śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam / (6.1)
Par.?
dīptān kṣipati nārācān sarpān iva mahāviṣān // (6.2)
Par.?
nādadānaṃ śarān ghorān na muñcantaṃ mahābalam / (7.1)
Par.?
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // (7.2)
Par.?
hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ / (8.1)
Par.?
indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // (8.2)
Par.?
rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa / (9.1)
Par.?
nihatāni śarais tīkṣṇais tenaikena padātinā // (9.2)
Par.?
ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ / (10.1)
Par.?
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // (10.2)
Par.?
ekā kathaṃcin muktāhaṃ paribhūya mahātmanā / (11.1)
Par.?
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // (11.2)
Par.?
bhrātā cāsya mahātejā guṇatas tulyavikramaḥ / (12.1)
Par.?
anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // (12.2)
Par.?
amarṣī durjayo jetā vikrānto buddhimān balī / (13.1) Par.?
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // (13.2)
Par.?
rāmasya tu viśālākṣī dharmapatnī yaśasvinī / (14.1)
Par.?
sītā nāma varārohā vaidehī tanumadhyamā // (14.2)
Par.?
naiva devī na gandharvī na yakṣī na ca kiṃnarī / (15.1)
Par.?
tathārūpā mayā nārī dṛṣṭapūrvā mahītale // (15.2)
Par.?
yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet / (16.1)
Par.?
atijīvet sa sarveṣu lokeṣv api puraṃdarāt // (16.2)
Par.?
sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi / (17.1)
Par.?
tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // (17.2)
Par.?
tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām / (18.1)
Par.?
bhāryārthe tu tavānetum udyatāhaṃ varānanām // (18.2)
Par.?
tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām / (19.1)
Par.?
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // (19.2)
Par.?
yadi tasyām abhiprāyo bhāryārthe tava jāyate / (20.1)
Par.?
śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // (20.2)
Par.?
kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara / (21.1)
Par.?
vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // (21.2)
Par.?
taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham / (22.1)
Par.?
hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // (22.2)
Par.?
rocate yadi te vākyaṃ mamaitad rākṣaseśvara / (23.1)
Par.?
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // (23.2)
Par.?
niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān / (24.1)
Par.?
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi // (24.2)
Par.?
Duration=0.093745946884155 secs.