Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa / (1.1) Par.?
abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // (1.2) Par.?
adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ / (2.1) Par.?
vyaktam utkaṇṭhate cāpi maithilī janakātmajā // (2.2) Par.?
eṣā hi sukumārī ca duḥkhaiś ca na vimānitā / (3.1) Par.?
prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā // (3.2) Par.?
yathaiṣā ramate rāma iha sītā tathā kuru / (4.1) Par.?
duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // (4.2) Par.?
eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana / (5.1) Par.?
samastham anurajyante viṣamasthaṃ tyajanti ca // (5.2) Par.?
śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā / (6.1) Par.?
garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // (6.2) Par.?
iyaṃ tu bhavato bhāryā doṣair etair vivarjitā / (7.1) Par.?
ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // (7.2) Par.?
alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha / (8.1) Par.?
vaidehyā cānayā rāma vatsyasi tvam ariṃdama // (8.2) Par.?
evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ / (9.1) Par.?
uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // (9.2) Par.?
dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ / (10.1) Par.?
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // (10.2) Par.?
kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam / (11.1) Par.?
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // (11.2) Par.?
tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam / (12.1) Par.?
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // (12.2) Par.?
ito dviyojane tāta bahumūlaphalodakaḥ / (13.1) Par.?
deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // (13.2) Par.?
tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha / (14.1) Par.?
ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // (14.2) Par.?
vidito hy eṣa vṛttānto mama sarvas tavānagha / (15.1) Par.?
tapasaś ca prabhāvena snehād daśarathasya ca // (15.2) Par.?
hṛdayasthaś ca te chando vijñātas tapasā mayā / (16.1) Par.?
iha vāsaṃ pratijñāya mayā saha tapovane // (16.2) Par.?
ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti / (17.1) Par.?
sa hi ramyo vanoddeśo maithilī tatra raṃsyate // (17.2) Par.?
sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava / (18.1) Par.?
godāvaryāḥ samīpe ca maithilī tatra raṃsyate // (18.2) Par.?
prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ / (19.1) Par.?
viviktaś ca mahābāho puṇyo ramyas tathaiva ca // (19.2) Par.?
bhavān api sadāraś ca śaktaś ca parirakṣaṇe / (20.1) Par.?
api cātra vasan rāmas tāpasān pālayiṣyasi // (20.2) Par.?
etad ālakṣyate vīra madhūkānāṃ mahad vanam / (21.1) Par.?
uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // (21.2) Par.?
tataḥ sthalam upāruhya parvatasyāvidūrataḥ / (22.1) Par.?
khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // (22.2) Par.?
agastyenaivam uktas tu rāmaḥ saumitriṇā saha / (23.1) Par.?
satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam // (23.2) Par.?
tau tu tenābhyanujñātau kṛtapādābhivandanau / (24.1) Par.?
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // (24.2) Par.?
gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau / (25.1) Par.?
yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau // (25.2) Par.?
Duration=0.12207317352295 secs.