Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām / (1.1) Par.?
uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // (1.2) Par.?
āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā / (2.1) Par.?
ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ // (2.2) Par.?
sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi / (3.1) Par.?
āśramaḥ katarasmin no deśe bhavati saṃmataḥ // (3.2) Par.?
ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa / (4.1) Par.?
tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // (4.2) Par.?
vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā / (5.1) Par.?
saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // (5.2) Par.?
evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ / (6.1) Par.?
sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt // (6.2) Par.?
paravān asmi kākutstha tvayi varṣaśataṃ sthite / (7.1) Par.?
svayaṃ tu rucire deśe kriyatām iti māṃ vada // (7.2) Par.?
suprītas tena vākyena lakṣmaṇasya mahādyutiḥ / (8.1) Par.?
vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam // (8.2) Par.?
sa taṃ ruciram ākramya deśam āśramakarmaṇi / (9.1) Par.?
hastau gṛhītvā hastena rāmaḥ saumitrim abravīt // (9.2) Par.?
ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ / (10.1) Par.?
ihāśramapadaṃ saumya yathāvat kartum arhasi // (10.2) Par.?
iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ / (11.1) Par.?
adūre dṛśyate ramyā padminī padmaśobhitā // (11.2) Par.?
yathākhyātam agastyena muninā bhāvitātmanā / (12.1) Par.?
iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // (12.2) Par.?
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā / (13.1) Par.?
nātidūre na cāsanne mṛgayūthanipīḍitā // (13.2) Par.?
mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ / (14.1) Par.?
dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // (14.2) Par.?
sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ / (15.1) Par.?
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // (15.2) Par.?
sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ / (16.1) Par.?
nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // (16.2) Par.?
cūtair aśokais tilakaiś campakaiḥ ketakair api / (17.1) Par.?
puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // (17.2) Par.?
candanaiḥ syandanair nīpaiḥ panasair lakucair api / (18.1) Par.?
dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // (18.2) Par.?
idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam / (19.1) Par.?
iha vatsyāma saumitre sārdham etena pakṣiṇā // (19.2) Par.?
evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā / (20.1) Par.?
acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // (20.2) Par.?
parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām / (21.1) Par.?
sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // (21.2) Par.?
sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā / (22.1) Par.?
snātvā padmāni cādāya saphalaḥ punar āgataḥ // (22.2) Par.?
tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi / (23.1) Par.?
darśayāmāsa rāmāya tad āśramapadaṃ kṛtam // (23.2) Par.?
sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā / (24.1) Par.?
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // (24.2) Par.?
susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā / (25.1) Par.?
atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // (25.2) Par.?
prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho / (26.1) Par.?
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // (26.2) Par.?
bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa / (27.1) Par.?
tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // (27.2) Par.?
evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ / (28.1) Par.?
tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // (28.2) Par.?
kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca / (29.1) Par.?
anvāsyamāno nyavasat svargaloke yathāmaraḥ // (29.2) Par.?
Duration=0.1019651889801 secs.