Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ / (1.1) Par.?
śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // (1.2) Par.?
sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ / (2.1) Par.?
prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm // (2.2) Par.?
prahvaḥ kalaśahastas taṃ sītayā saha vīryavān / (3.1) Par.?
pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // (3.2) Par.?
ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada / (4.1) Par.?
alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // (4.2) Par.?
nīhāraparuṣo lokaḥ pṛthivī sasyamālinī / (5.1) Par.?
jalāny anupabhogyāni subhago havyavāhanaḥ // (5.2) Par.?
navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ / (6.1) Par.?
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // (6.2) Par.?
prājyakāmā janapadāḥ sampannataragorasāḥ / (7.1) Par.?
vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // (7.2) Par.?
sevamāne dṛḍhaṃ sūrye diśam antakasevitām / (8.1) Par.?
vihīnatilakeva strī nottarā dik prakāśate // (8.2) Par.?
prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam / (9.1) Par.?
yathārthanāmā suvyaktaṃ himavān himavān giriḥ // (9.2) Par.?
atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ / (10.1) Par.?
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // (10.2) Par.?
mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ / (11.1) Par.?
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // (11.2) Par.?
nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ / (12.1) Par.?
śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // (12.2) Par.?
ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ / (13.1) Par.?
niḥśvāsāndha ivādarśaś candramā na prakāśate // (13.2) Par.?
jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate / (14.1) Par.?
sīteva cātapaśyāmā lakṣyate na tu śobhate // (14.2) Par.?
prakṛtyā śītalasparśo himaviddhaś ca sāmpratam / (15.1) Par.?
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // (15.2) Par.?
bāṣpacchannānyaraṇyāni yavagodhūmavanti ca / (16.1) Par.?
śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // (16.2) Par.?
kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ / (17.1) Par.?
śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ // (17.2) Par.?
mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ / (18.1) Par.?
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // (18.2) Par.?
agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ / (19.1) Par.?
saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau // (19.2) Par.?
avaśyāyanipātena kiṃcit praklinnaśādvalā / (20.1) Par.?
vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // (20.2) Par.?
avaśyāyatamonaddhā nīhāratamasāvṛtāḥ / (21.1) Par.?
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // (21.2) Par.?
bāṣpasaṃchannasalilā rutavijñeyasārasāḥ / (22.1) Par.?
himārdravālukais tīraiḥ sarito bhānti sāmpratam // (22.2) Par.?
tuṣārapatanāc caiva mṛdutvād bhāskarasya ca / (23.1) Par.?
śaityād agāgrastham api prāyeṇa rasavaj jalam // (23.2) Par.?
jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ / (24.1) Par.?
nālaśeṣā himadhvastā na bhānti kamalākarāḥ // (24.2) Par.?
asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ / (25.1) Par.?
tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // (25.2) Par.?
tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn / (26.1) Par.?
tapasvī niyatāhāraḥ śete śīte mahītale // (26.2) Par.?
so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ / (27.1) Par.?
vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // (27.2) Par.?
atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ / (28.1) Par.?
kathaṃ tv apararātreṣu sarayūm avagāhate // (28.2) Par.?
padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān / (29.1) Par.?
dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ // (29.2) Par.?
priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ / (30.1) Par.?
saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ // (30.2) Par.?
jitaḥ svargas tava bhrātrā bharatena mahātmanā / (31.1) Par.?
vanastham api tāpasye yas tvām anuvidhīyate // (31.2) Par.?
na pitryam anuvartante mātṛkaṃ dvipadā iti / (32.1) Par.?
khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // (32.2) Par.?
bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ / (33.1) Par.?
kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // (33.2) Par.?
ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike / (34.1) Par.?
parivādaṃ jananyās tam asahan rāghavo 'bravīt // (34.2) Par.?
na te 'mbā madhyamā tāta garhitavyā kathaṃcana / (35.1) Par.?
tām evekṣvākunāthasya bharatasya kathāṃ kuru // (35.2) Par.?
niścitāpi hi me buddhir vanavāse dṛḍhavratā / (36.1) Par.?
bharatasnehasaṃtaptā bāliśī kriyate punaḥ // (36.2) Par.?
ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm / (37.1) Par.?
cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // (37.2) Par.?
tarpayitvātha salilais te pitṝn daivatāni ca / (38.1) Par.?
stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // (38.2) Par.?
kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena / (39.1) Par.?
kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ // (39.2) Par.?
Duration=0.16374897956848 secs.