Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaśchedyarogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ / (3.1) Par.?
saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ // (3.2) Par.?
tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ parighaṭṭitam / (4.1) Par.?
arma yatra valījātaṃ tatraitallagayedbhiṣak // (4.2) Par.?
apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ / (5.1) Par.?
mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ // (5.2) Par.?
na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat / (6.1) Par.?
śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham // (6.2) Par.?
tataḥ praśithilībhūtaṃ tribhireva vilambitam / (7.1) Par.?
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet // (7.2) Par.?
vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt / (8.1) Par.?
nītvā kanīnakopāntaṃ chindyānnātikanīnakam // (8.2) Par.?
caturbhāgasthite māṃse nākṣi vyāpattimṛcchati / (9.1) Par.?
kanīnakavadhādasraṃ nāḍī vāpyupajāyate // (9.2) Par.?
hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati / (10.1) Par.?
arma yajjālavadvyāpi tadapyunmārjya lambitam // (10.2) Par.?
chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam / (11.1) Par.?
pratisāraṇam akṣṇos tu tataḥ kāryamanantaram // (11.2) Par.?
yāvanālasya cūrṇena trikaṭor lavaṇasya ca / (12.1) Par.?
svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak // (12.2) Par.?
doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam / (13.1) Par.?
vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param // (13.2) Par.?
tryahānmuktvā karasvedaṃ dattvā śodhanamācaret / (14.1) Par.?
karañjabījāmalakamadhukaiḥ sādhitaṃ payaḥ // (14.2) Par.?
hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam / (15.1) Par.?
madhukotpalakiñjalkadūrvākalkaiśca mūrdhani // (15.2) Par.?
pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate / (16.1) Par.?
lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi // (16.2) Par.?
arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā / (17.1) Par.?
dhūsaraṃ tanu yaccāpi śukravattadupācaret // (17.2) Par.?
carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam / (18.1) Par.?
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat // (18.2) Par.?
viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam / (19.1) Par.?
chinne 'rmaṇi bhavet samyag yathāsvam anupadravam // (19.2) Par.?
sirājāle sirā yāstu kaṭhināstāśca buddhimān / (20.1) Par.?
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ // (20.2) Par.?
sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ / (21.1) Par.?
armavanmaṇḍalāgreṇa tāsāṃ chedanamiṣyate // (21.2) Par.?
rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam / (22.1) Par.?
vidhiścāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ // (22.2) Par.?
sandhau saṃsvedya śastreṇa parvaṇīkāṃ vicakṣaṇaḥ / (23.1) Par.?
uttare ca tribhāge ca baḍiśenāvalambitām // (23.2) Par.?
chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā / (24.1) Par.?
pratisāraṇamatrāpi saindhavakṣaudramiṣyate // (24.2) Par.?
lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam / (25.1) Par.?
śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām // (25.2) Par.?
sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā / (26.1) Par.?
vaidūryaṃ pulakaṃ muktām ayas tāmrarajāṃsi ca // (26.2) Par.?
samabhāgāni sampiṣya sārdhaṃ srotoñjanena tu / (27.1) Par.?
cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje // (27.2) Par.?
saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ / (28.1) Par.?
armāṇi piḍakāṃ hanyāt sirājālāni tena vai // (28.2) Par.?
arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca / (29.1) Par.?
abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate // (29.2) Par.?
vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ / (30.1) Par.?
maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ // (30.2) Par.?
tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet / (31.1) Par.?
sthite ca rudhire vartma dahet samyak śalākayā // (31.2) Par.?
kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi / (32.1) Par.?
tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet // (32.2) Par.?
vitarecca yathādoṣamabhiṣyandakriyāvidhim / (33.1) Par.?
śastrakarmaṇyuparate māsaṃ ca syāt suyantritaḥ // (33.2) Par.?
Duration=0.1452169418335 secs.