Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtābhiṣeko rāmas tu sītā saumitrir eva ca / (1.1) Par.?
tasmād godāvarītīrāt tato jagmuḥ svam āśramam // (1.2) Par.?
āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ / (2.1) Par.?
kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // (2.2) Par.?
sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā / (3.1) Par.?
virarāja mahābāhuś citrayā candramā iva / (3.2) Par.?
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // (3.3) Par.?
tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ / (4.1) Par.?
taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā // (4.2) Par.?
sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ / (5.1) Par.?
bhaginī rāmam āsādya dadarśa tridaśopamam // (5.2) Par.?
siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam / (6.1) Par.?
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // (6.2) Par.?
rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham / (7.1) Par.?
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // (7.2) Par.?
sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī / (8.1) Par.?
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // (8.2) Par.?
priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā / (9.1) Par.?
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // (9.2) Par.?
nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā / (10.1) Par.?
śarīrajasamāviṣṭā rākṣasī rāmam abravīt // (10.2) Par.?
jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk / (11.1) Par.?
āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // (11.2) Par.?
evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ / (12.1) Par.?
ṛjubuddhitayā sarvam ākhyātum upacakrame // (12.2) Par.?
āsīd daśaratho nāma rājā tridaśavikramaḥ / (13.1) Par.?
tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // (13.2) Par.?
bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ / (14.1) Par.?
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // (14.2) Par.?
niyogāt tu narendrasya pitur mātuś ca yantritaḥ / (15.1) Par.?
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // (15.2) Par.?
tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā / (16.1) Par.?
iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // (16.2) Par.?
sābravīd vacanaṃ śrutvā rākṣasī madanārditā / (17.1) Par.?
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // (17.2) Par.?
ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī / (18.1) Par.?
araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // (18.2) Par.?
rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ / (19.1) Par.?
pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // (19.2) Par.?
vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ / (20.1) Par.?
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // (20.2) Par.?
tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt / (21.1) Par.?
samupetāsmi bhāvena bhartāraṃ puruṣottamam / (21.2) Par.?
cirāya bhava bhartā me sītayā kiṃ kariṣyasi // (21.3) Par.?
vikṛtā ca virūpā ca na seyaṃ sadṛśī tava / (22.1) Par.?
aham evānurūpā te bhāryā rūpeṇa paśya mām // (22.2) Par.?
imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / (23.1) Par.?
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // (23.2) Par.?
tataḥ parvataśṛṅgāṇi vanāni vividhāni ca / (24.1) Par.?
paśyan saha mayā kānta daṇḍakān vicariṣyasi // (24.2) Par.?
ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām / (25.1) Par.?
idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // (25.2) Par.?
Duration=0.082066059112549 secs.