Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ kharaḥ / (1.1) Par.?
uvāca vyaktayā vācā tām anarthārtham āgatām // (1.2) Par.?
mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ / (2.1) Par.?
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // (2.2) Par.?
bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ / (3.1) Par.?
ghnanto 'pi na nihantavyā na na kuryur vaco mama // (3.2) Par.?
kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ / (4.1) Par.?
hā nātheti vinardantī sarpavad veṣṭase kṣitau // (4.2) Par.?
anāthavad vilapasi kiṃ nu nāthe mayi sthite / (5.1) Par.?
uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // (5.2) Par.?
ity evam uktā durdharṣā khareṇa parisāntvitā / (6.1) Par.?
vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // (6.2) Par.?
preṣitāś ca tvayā śūrā rākṣasās te caturdaśa / (7.1) Par.?
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // (7.2) Par.?
te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ / (8.1) Par.?
samare nihatāḥ sarve sāyakair marmabhedibhiḥ // (8.2) Par.?
tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān / (9.1) Par.?
rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // (9.2) Par.?
sāsmi bhītā samudvignā viṣaṇṇā ca niśācara / (10.1) Par.?
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // (10.2) Par.?
viṣādanakrādhyuṣite paritrāsormimālini / (11.1) Par.?
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // (11.2) Par.?
ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ / (12.1) Par.?
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // (12.2) Par.?
mayi te yady anukrośo yadi rakṣaḥsu teṣu ca / (13.1) Par.?
rāmeṇa yadi śaktis te tejo vāsti niśācara / (13.2) Par.?
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // (13.3) Par.?
yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi / (14.1) Par.?
tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // (14.2) Par.?
buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge / (15.1) Par.?
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // (15.2) Par.?
śūramānī na śūras tvaṃ mithyāropitavikramaḥ / (16.1) Par.?
mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // (16.2) Par.?
apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ / (17.1) Par.?
niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // (17.2) Par.?
rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi / (18.1) Par.?
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ / (18.2) Par.?
bhrātā cāsya mahāvīryo yena cāsmi virūpitā // (18.3) Par.?
Duration=0.093937873840332 secs.