UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1618
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam / (1.1)
Par.?
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // (1.2)
Par.?
nipetus turagās tasya rathayuktā mahājavāḥ / (2.1)
Par.?
same puṣpacite deśe rājamārge yadṛcchayā // (2.2)
Par.?
śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam / (3.1)
Par.?
alātacakrapratimaṃ pratigṛhya divākaram // (3.2)
Par.?
tato dhvajam upāgamya hemadaṇḍaṃ samucchritam / (4.1)
Par.?
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // (4.2)
Par.?
janasthānasamīpe ca samākramya kharasvanāḥ / (5.1)
Par.?
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // (5.2)
Par.?
vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam / (6.1)
Par.?
aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ // (6.2)
Par.?
prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ / (7.1)
Par.?
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // (7.2)
Par.?
babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam / (8.1)
Par.?
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // (8.2)
Par.?
kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau / (9.1)
Par.?
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // (9.2)
Par.?
nityāśivakarā yuddhe śivā ghoranidarśanāḥ / (10.1)
Par.?
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // (10.2)
Par.?
kabandhaḥ parighābhāso dṛśyate bhāskarāntike / (11.1)
Par.?
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // (11.2)
Par.?
pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ / (12.1)
Par.?
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // (12.2)
Par.?
saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ / (13.1)
Par.?
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // (13.2)
Par.?
uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ / (14.1)
Par.?
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // (14.2)
Par.?
ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ / (15.1)
Par.?
pracacāla mahī cāpi saśailavanakānanā // (15.2)
Par.?
kharasya ca rathasthasya nardamānasya dhīmataḥ / (16.1)
Par.?
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // (16.2)
Par.?
sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ / (17.1)
Par.?
lalāṭe ca rujā jātā na ca mohān nyavartata // (17.2) Par.?
tān samīkṣya mahotpātān utthitān romaharṣaṇān / (18.1)
Par.?
abravīd rākṣasān sarvān prahasan sa kharas tadā // (18.2)
Par.?
mahotpātān imān sarvān utthitān ghoradarśanān / (19.1)
Par.?
na cintayāmy ahaṃ vīryād balavān durbalān iva // (19.2)
Par.?
tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt / (20.1)
Par.?
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // (20.2)
Par.?
rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam / (21.1)
Par.?
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // (21.2)
Par.?
sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ / (22.1)
Par.?
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // (22.2)
Par.?
na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ / (23.1)
Par.?
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // (23.2)
Par.?
devarājam api kruddho mattairāvatayāyinam / (24.1)
Par.?
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // (24.2)
Par.?
sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ / (25.1)
Par.?
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // (25.2)
Par.?
sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ / (26.1)
Par.?
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // (26.2)
Par.?
sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ / (27.1)
Par.?
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // (27.2)
Par.?
jayatāṃ rāghavo yuddhe paulastyān rajanīcarān / (28.1)
Par.?
cakrahasto yathā yuddhe sarvān asurapuṃgavān // (28.2)
Par.?
etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ / (29.1)
Par.?
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // (29.2)
Par.?
rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ / (30.1)
Par.?
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // (30.2)
Par.?
śyenagāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ / (31.1)
Par.?
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // (31.2)
Par.?
meghamālī mahāmālī sarpāsyo rudhirāśanaḥ / (32.1)
Par.?
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // (32.2)
Par.?
mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā / (33.1)
Par.?
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // (33.2)
Par.?
sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā / (34.1)
Par.?
tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau // (34.2)
Par.?
Duration=0.12848019599915 secs.