Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam / (1.1) Par.?
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // (1.2) Par.?
nipetus turagās tasya rathayuktā mahājavāḥ / (2.1) Par.?
same puṣpacite deśe rājamārge yadṛcchayā // (2.2) Par.?
śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam / (3.1) Par.?
alātacakrapratimaṃ pratigṛhya divākaram // (3.2) Par.?
tato dhvajam upāgamya hemadaṇḍaṃ samucchritam / (4.1) Par.?
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // (4.2) Par.?
janasthānasamīpe ca samākramya kharasvanāḥ / (5.1) Par.?
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // (5.2) Par.?
vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam / (6.1) Par.?
aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ // (6.2) Par.?
prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ / (7.1) Par.?
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // (7.2) Par.?
babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam / (8.1) Par.?
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // (8.2) Par.?
kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau / (9.1) Par.?
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // (9.2) Par.?
nityāśivakarā yuddhe śivā ghoranidarśanāḥ / (10.1) Par.?
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // (10.2) Par.?
kabandhaḥ parighābhāso dṛśyate bhāskarāntike / (11.1) Par.?
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // (11.2) Par.?
pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ / (12.1) Par.?
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // (12.2) Par.?
saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ / (13.1) Par.?
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // (13.2) Par.?
uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ / (14.1) Par.?
uddhū
PPP, n.s.m.
root
ca
indecl.
vinā
indecl.
vāta
ac.s.m.
reṇu
n.s.m.
∞ aruṇa
n.s.m.
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // (14.2) Par.?
ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ / (15.1) Par.?
pracacāla mahī cāpi saśailavanakānanā // (15.2) Par.?
kharasya ca rathasthasya nardamānasya dhīmataḥ / (16.1) Par.?
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // (16.2) Par.?
sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ / (17.1) Par.?
lalāṭe ca rujā jātā na ca mohān nyavartata // (17.2) Par.?
tān samīkṣya mahotpātān utthitān romaharṣaṇān / (18.1) Par.?
abravīd rākṣasān sarvān prahasan sa kharas tadā // (18.2) Par.?
mahotpātān imān sarvān utthitān ghoradarśanān / (19.1) Par.?
na cintayāmy ahaṃ vīryād balavān durbalān iva // (19.2) Par.?
tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt / (20.1) Par.?
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // (20.2) Par.?
rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam / (21.1) Par.?
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // (21.2) Par.?
sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ / (22.1) Par.?
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // (22.2) Par.?
na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ / (23.1) Par.?
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // (23.2) Par.?
devarājam api kruddho mattairāvatayāyinam / (24.1) Par.?
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // (24.2) Par.?
sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ / (25.1) Par.?
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // (25.2) Par.?
sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ / (26.1) Par.?
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // (26.2) Par.?
sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ / (27.1) Par.?
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // (27.2) Par.?
jayatāṃ rāghavo yuddhe paulastyān rajanīcarān / (28.1) Par.?
cakrahasto yathā yuddhe sarvān asurapuṃgavān // (28.2) Par.?
etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ / (29.1) Par.?
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // (29.2) Par.?
rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ / (30.1) Par.?
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // (30.2) Par.?
śyenagāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ / (31.1) Par.?
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // (31.2) Par.?
meghamālī mahāmālī sarpāsyo rudhirāśanaḥ / (32.1) Par.?
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // (32.2) Par.?
mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā / (33.1) Par.?
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // (33.2) Par.?
sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā / (34.1) Par.?
tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau // (34.2) Par.?
Duration=0.24334383010864 secs.