Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1619
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśramaṃ pratiyāte tu khare kharaparākrame / (1.1) Par.?
tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // (1.2) Par.?
tān utpātān mahāghorān utthitān romaharṣaṇān / (2.1) Par.?
prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // (2.2) Par.?
imān paśya mahābāho sarvabhūtāpahāriṇaḥ / (3.1) Par.?
samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // (3.2) Par.?
amī rudhiradhārās tu visṛjantaḥ kharasvanān / (4.1) Par.?
vyomni meghā vivartante paruṣā gardabhāruṇāḥ // (4.2) Par.?
sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ / (5.1) Par.?
rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // (5.2) Par.?
yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ / (6.1) Par.?
agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // (6.2) Par.?
samprahāras tu sumahān bhaviṣyati na saṃśayaḥ / (7.1) Par.?
ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // (7.2) Par.?
saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam / (8.1) Par.?
suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // (8.2) Par.?
udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ / (9.1) Par.?
niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥparikṣayaḥ // (9.2) Par.?
anāgatavidhānaṃ tu kartavyaṃ śubham icchatā / (10.1) Par.?
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // (10.2) Par.?
tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ / (11.1) Par.?
guhām āśraya śailasya durgāṃ pādapasaṃkulām // (11.2) Par.?
pratikūlitum icchāmi na hi vākyam idaṃ tvayā / (12.1) Par.?
śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // (12.2) Par.?
evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā / (13.1) Par.?
śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // (13.2) Par.?
tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā / (14.1) Par.?
hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // (14.2) Par.?
sa tenāgninikāśena kavacena vibhūṣitaḥ / (15.1) Par.?
babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // (15.2) Par.?
sa cāpam udyamya mahac charān ādāya vīryavān / (16.1) Par.?
babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // (16.2) Par.?
tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ / (17.1) Par.?
ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // (17.2) Par.?
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / (18.1) Par.?
ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // (18.2) Par.?
tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam / (19.1) Par.?
anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // (19.2) Par.?
siṃhanādaṃ visṛjatām anyonyam abhigarjatām / (20.1) Par.?
cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // (20.2) Par.?
vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām / (21.1) Par.?
teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam // (21.2) Par.?
tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ / (22.1) Par.?
dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // (22.2) Par.?
tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata / (23.1) Par.?
dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // (23.2) Par.?
rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ / (24.1) Par.?
dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // (24.2) Par.?
vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān / (25.1) Par.?
krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // (25.2) Par.?
duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan / (26.1) Par.?
taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // (26.2) Par.?
tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā / (27.1) Par.?
dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // (27.2) Par.?
Duration=0.11362981796265 secs.