UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1632
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat / (1.1)
Par.?
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // (1.2)
Par.?
pratigṛhya ca tad
varaṃ nimīlita ivarṣabhaḥ / (2.1)
Par.?
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // (2.2)
Par.?
tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā / (3.1)
Par.?
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // (3.2)
Par.?
tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ / (4.1)
Par.?
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // (4.2)
Par.?
veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam / (5.1)
Par.?
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam // (5.2)
Par.?
vajrāśanisamasparśaṃ paragopuradāraṇam / (6.1)
Par.?
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe / (6.2)
Par.?
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // (6.3)
Par.?
tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ / (7.1)
Par.?
dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau // (7.2)
Par.?
bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani / (8.1)
Par.?
parighaś chinnahastasya śakradhvaja ivāgrataḥ // (8.2)
Par.?
sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ / (9.1)
Par.?
viṣāṇābhyāṃ viśīrṇābhyāṃ
manasvīva mahāgajaḥ // (9.2)
Par.?
dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe / (10.1)
Par.?
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // (10.2)
Par.?
etasminn antare kruddhās trayaḥ senāgrayāyinaḥ / (11.1)
Par.?
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ / (11.2)
Par.?
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // (11.3)
Par.?
mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ / (12.1)
Par.?
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // (12.2)
Par.?
dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ / (13.1)
Par.?
tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva // (13.2) Par.?
mahākapālasya śiraś cicheda raghunandanaḥ / (14.1)
Par.?
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // (14.2)
Par.?
sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ / (15.1)
Par.?
sa papāta hato bhūmau viṭapīva mahādrumaḥ // (15.2)
Par.?
tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ / (16.1)
Par.?
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // (16.2)
Par.?
te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ / (17.1)
Par.?
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // (17.2)
Par.?
rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā / (18.1)
Par.?
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // (18.2)
Par.?
tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ / (19.1)
Par.?
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // (19.2)
Par.?
tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ / (20.1)
Par.?
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // (20.2)
Par.?
kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam / (21.1)
Par.?
babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam // (21.2)
Par.?
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / (22.1)
Par.?
hatāny ekena rāmeṇa mānuṣeṇa padātinā // (22.2)
Par.?
tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ / (23.1)
Par.?
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // (23.2)
Par.?
tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā / (24.1)
Par.?
rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ // (24.2)
Par.?
Duration=0.11715507507324 secs.