Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam / (1.1) Par.?
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // (1.2) Par.?
gajāśvarathasambādhe bale mahati tiṣṭhatā / (2.1) Par.?
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // (2.2) Par.?
udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt / (3.1) Par.?
trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // (3.2) Par.?
karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara / (4.1) Par.?
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // (4.2) Par.?
lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate / (5.1) Par.?
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // (5.2) Par.?
vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ / (6.1) Par.?
kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // (6.2) Par.?
na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ / (7.1) Par.?
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // (7.2) Par.?
avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ / (8.1) Par.?
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // (8.2) Par.?
nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam / (9.1) Par.?
saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // (9.2) Par.?
pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām / (10.1) Par.?
aham āsādito rājā prāṇān hantuṃ niśācara // (10.2) Par.?
adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ / (11.1) Par.?
vidārya nipatiṣyanti valmīkam iva pannagāḥ // (11.2) Par.?
ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ / (12.1) Par.?
tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // (12.2) Par.?
adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ / (13.1) Par.?
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // (13.2) Par.?
prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama / (14.1) Par.?
adya te pātayiṣyāmi śiras tālaphalaṃ yathā // (14.2) Par.?
evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ / (15.1) Par.?
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // (15.2) Par.?
prākṛtān rākṣasān hatvā yuddhe daśarathātmaja / (16.1) Par.?
ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // (16.2) Par.?
vikrāntā balavanto vā ye bhavanti nararṣabhāḥ / (17.1) Par.?
kathayanti na te kiṃcit tejasā svena garvitāḥ // (17.2) Par.?
prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ / (18.1) Par.?
nirarthakaṃ vikatthante yathā rāma vikatthase // (18.2) Par.?
kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati / (19.1) Par.?
mṛtyukāle hi samprāpte svayam aprastave stavam // (19.2) Par.?
sarvathā tu laghutvaṃ te katthanena vidarśitam / (20.1) Par.?
suvarṇapratirūpeṇa tapteneva kuśāgninā // (20.2) Par.?
na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam / (21.1) Par.?
dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // (21.2) Par.?
paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava / (22.1) Par.?
trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // (22.2) Par.?
kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham / (23.1) Par.?
astaṃ gaccheddhi savitā yuddhavighnas tato bhavet // (23.2) Par.?
caturdaśa sahasrāṇi rākṣasānāṃ hatāni te / (24.1) Par.?
tvadvināśāt karomy adya teṣām aśrupramārjanam // (24.2) Par.?
ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ / (25.1) Par.?
kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // (25.2) Par.?
kharabāhupramuktā sā pradīptā mahatī gadā / (26.1) Par.?
bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // (26.2) Par.?
tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām / (27.1) Par.?
antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ // (27.2) Par.?
sā viśīrṇā śarair bhinnā papāta dharaṇītale / (28.1) Par.?
gadāmantrauṣadhibalair vyālīva vinipātitā // (28.2) Par.?
Duration=0.096999883651733 secs.