Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ / (1.1) Par.?
smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // (1.2) Par.?
etat te balasarvasvaṃ darśitaṃ rākṣasādhama / (2.1) Par.?
śaktihīnataro matto vṛthā tvam avagarjasi // (2.2) Par.?
eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā / (3.1) Par.?
abhidhānapragalbhasya tava pratyayaghātinī // (3.2) Par.?
yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam / (4.1) Par.?
rākṣasānāṃ karomīti mithyā tad api te vacaḥ // (4.2) Par.?
nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ / (5.1) Par.?
prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // (5.2) Par.?
adya te bhinnakaṇṭhasya phenabudbudabhūṣitam / (6.1) Par.?
vidāritasya madbāṇair mahī pāsyati śoṇitam // (6.2) Par.?
pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ / (7.1) Par.?
svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // (7.2) Par.?
pravṛddhanidre śayite tvayi rākṣasapāṃsane / (8.1) Par.?
bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // (8.2) Par.?
janasthāne hatasthāne tava rākṣasa maccharaiḥ / (9.1) Par.?
nirbhayā vicariṣyanti sarvato munayo vane // (9.2) Par.?
adya viprasariṣyanti rākṣasyo hatabāndhavāḥ / (10.1) Par.?
bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // (10.2) Par.?
adya śokarasajñās tā bhaviṣyanti niśācara / (11.1) Par.?
anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // (11.2) Par.?
nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka / (12.1) Par.?
tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // (12.2) Par.?
tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe / (13.1) Par.?
kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ // (13.2) Par.?
dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ / (14.1) Par.?
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // (14.2) Par.?
kālapāśaparikṣiptā bhavanti puruṣā hi ye / (15.1) Par.?
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // (15.2) Par.?
evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ / (16.1) Par.?
sa dadarśa mahāsālam avidūre niśācaraḥ // (16.2) Par.?
raṇe praharaṇasyārthe sarvato hy avalokayan / (17.1) Par.?
sa tam utpāṭayāmāsa saṃdṛśya daśanacchadam // (17.2) Par.?
taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ / (18.1) Par.?
rāmam uddiśya cikṣepa hatas tvam iti cābravīt // (18.2) Par.?
tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān / (19.1) Par.?
roṣam āhārayat tīvraṃ nihantuṃ samare kharam // (19.2) Par.?
jātasvedas tato rāmo roṣād raktāntalocanaḥ / (20.1) Par.?
nirbibheda sahasreṇa bāṇānāṃ samare kharam // (20.2) Par.?
tasya bāṇāntarād raktaṃ bahu susrāva phenilam / (21.1) Par.?
gireḥ prasravaṇasyeva toyadhārāparisravaḥ // (21.2) Par.?
vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge / (22.1) Par.?
matto rudhiragandhena tam evābhyadravad drutam // (22.2) Par.?
tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam / (23.1) Par.?
apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ // (23.2) Par.?
tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram / (24.1) Par.?
kharasya rāmo jagrāha brahmadaṇḍam ivāparam // (24.2) Par.?
sa tad dattaṃ maghavatā surarājena dhīmatā / (25.1) Par.?
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // (25.2) Par.?
sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ / (26.1) Par.?
rāmeṇa dhanur udyamya kharasyorasi cāpatat // (26.2) Par.?
sa papāta kharo bhūmau dahyamānaḥ śarāgninā / (27.1) Par.?
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // (27.2) Par.?
sa vṛtra iva vajreṇa phenena namucir yathā / (28.1) Par.?
balo vendrāśanihato nipapāta hataḥ kharaḥ // (28.2) Par.?
tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ / (29.1) Par.?
sabhājya muditā rāmam idaṃ vacanam abruvan // (29.2) Par.?
etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ / (30.1) Par.?
śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // (30.2) Par.?
ānītas tvam imaṃ deśam upāyena maharṣibhiḥ / (31.1) Par.?
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // (31.2) Par.?
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja / (32.1) Par.?
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // (32.2) Par.?
etasminn antare vīro lakṣmaṇaḥ saha sītayā / (33.1) Par.?
giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // (33.2) Par.?
tato rāmas tu vijayī pūjyamāno maharṣibhiḥ / (34.1) Par.?
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // (34.2) Par.?
taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham / (35.1) Par.?
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // (35.2) Par.?
Duration=0.11943697929382 secs.