Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śūrpaṇakhāvākyaṃ tac chrutvā romaharṣaṇam / (1.1) Par.?
sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // (1.2) Par.?
tat kāryam anugamyātha yathāvad upalabhya ca / (2.1) Par.?
doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam // (2.2) Par.?
iti kartavyam ity eva kṛtvā niścayam ātmanaḥ / (3.1) Par.?
sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // (3.2) Par.?
yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ / (4.1) Par.?
sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti // (4.2) Par.?
evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ / (5.1) Par.?
rathaṃ saṃyojayāmāsa tasyābhimatam uttamam // (5.2) Par.?
kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam / (6.1) Par.?
piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // (6.2) Par.?
meghapratimanādena sa tena dhanadānujaḥ / (7.1) Par.?
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // (7.2) Par.?
sa śvetavālavyasanaḥ śvetacchattro daśānanaḥ / (8.1) Par.?
snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // (8.2) Par.?
daśāsyo viṃśatibhujo darśanīyaparicchadaḥ / (9.1) Par.?
tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // (9.2) Par.?
kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ / (10.1) Par.?
vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // (10.2) Par.?
saśailaṃ sāgarānūpaṃ vīryavān avalokayan / (11.1) Par.?
nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // (11.2) Par.?
śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ / (12.1) Par.?
viśālair āśramapadair vedimadbhiḥ samāvṛtam // (12.2) Par.?
kadalyāḍhakīsambādhaṃ nālikeropaśobhitam / (13.1) Par.?
sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // (13.2) Par.?
atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ / (14.1) Par.?
nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // (14.2) Par.?
jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam / (15.1) Par.?
ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // (15.2) Par.?
divyābharaṇamālyābhir divyarūpābhir āvṛtam / (16.1) Par.?
krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ // (16.2) Par.?
sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam / (17.1) Par.?
devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // (17.2) Par.?
haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam / (18.1) Par.?
vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // (18.2) Par.?
pāṇḍurāṇi viśālāni divyamālyayutāni ca / (19.1) Par.?
tūryagītābhijuṣṭāni vimānāni samantataḥ // (19.2) Par.?
tapasā jitalokānāṃ kāmagāny abhisaṃpatan / (20.1) Par.?
gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // (20.2) Par.?
niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ / (21.1) Par.?
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // (21.2) Par.?
agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca / (22.1) Par.?
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // (22.2) Par.?
puṣpāṇi ca tamālasya gulmāni maricasya ca / (23.1) Par.?
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // (23.2) Par.?
śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā / (24.1) Par.?
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // (24.2) Par.?
prasravāṇi manojñāni prasannāni hradāni ca / (25.1) Par.?
dhanadhānyopapannāni strīratnair āvṛtāni ca // (25.2) Par.?
hastyaśvarathagāḍhāni nagarāṇy avalokayan / (26.1) Par.?
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // (26.2) Par.?
anūpaṃ sindhurājasya dadarśa tridivopamam / (27.1) Par.?
tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // (27.2) Par.?
samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ / (28.1) Par.?
yasya hastinam ādāya mahākāyaṃ ca kacchapam / (28.2) Par.?
bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // (28.3) Par.?
tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ / (29.1) Par.?
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // (29.2) Par.?
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ / (30.1) Par.?
ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // (30.2) Par.?
teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām / (31.1) Par.?
jagāmādāya vegena tau cobhau gajakacchapau // (31.2) Par.?
ekapādena dharmātmā bhakṣayitvā tad āmiṣam / (32.1) Par.?
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ / (32.2) Par.?
praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // (32.3) Par.?
sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ / (33.1) Par.?
amṛtānayanārthaṃ vai cakāra matimān matim // (33.2) Par.?
ayojālāni nirmathya bhittvā ratnagṛhaṃ varam / (34.1) Par.?
mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // (34.2) Par.?
taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam / (35.1) Par.?
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // (35.2) Par.?
taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ / (36.1) Par.?
dadarśāśramam ekānte puṇye ramye vanāntare // (36.2) Par.?
tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam / (37.1) Par.?
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam // (37.2) Par.?
sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā / (38.1) Par.?
tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // (38.2) Par.?
Duration=0.24744486808777 secs.