Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ / (1.1) Par.?
ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // (1.2) Par.?
jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama / (2.1) Par.?
dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // (2.2) Par.?
triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ / (3.1) Par.?
anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // (3.2) Par.?
vasanti manniyogena adhivāsaṃ ca rākṣasaḥ / (4.1) Par.?
bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // (4.2) Par.?
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / (5.1) Par.?
śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // (5.2) Par.?
te tv idānīṃ janasthāne vasamānā mahābalāḥ / (6.1) Par.?
saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // (6.2) Par.?
tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani / (7.1) Par.?
anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ // (7.2) Par.?
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / (8.1) Par.?
nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // (8.2) Par.?
kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ / (9.1) Par.?
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // (9.2) Par.?
pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ / (10.1) Par.?
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // (10.2) Par.?
aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ / (11.1) Par.?
tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // (11.2) Par.?
yena vairaṃ vināraṇye sattvam āśritya kevalam / (12.1) Par.?
karṇanāsāpahāreṇa bhaginī me virūpitā // (12.2) Par.?
tasya bhāryāṃ janasthānāt sītāṃ surasutopamām / (13.1) Par.?
ānayiṣyāmi vikramya sahāyas tatra me bhava // (13.2) Par.?
tvayā hy ahaṃ sahāyena pārśvasthena mahābala / (14.1) Par.?
bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // (14.2) Par.?
tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa / (15.1) Par.?
vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // (15.2) Par.?
etadartham ahaṃ prāptas tvatsamīpaṃ niśācara / (16.1) Par.?
śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // (16.2) Par.?
sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / (17.1) Par.?
āśrame tasya rāmasya sītāyāḥ pramukhe cara // (17.2) Par.?
tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam / (18.1) Par.?
gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // (18.2) Par.?
tatas tayor apāye tu śūnye sītāṃ yathāsukham / (19.1) Par.?
nirābādho hariṣyāmi rāhuś candraprabhām iva // (19.2) Par.?
tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite / (20.1) Par.?
viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā // (20.2) Par.?
tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ / (21.1) Par.?
śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // (21.2) Par.?
sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ / (22.1) Par.?
kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca // (22.2) Par.?
Duration=0.1014609336853 secs.