UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1702
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām / (1.1)
Par.?
balaṃ nāgasahasrasya dhārayan parvatopamaḥ // (1.2)
Par.?
nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / (2.1)
Par.?
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ / (2.2)
Par.?
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // (2.3)
Par.?
viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ / (3.1)
Par.?
svayaṃ gatvā daśarathaṃ narendram idam abravīt // (3.2)
Par.?
ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ / (4.1)
Par.?
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // (4.2)
Par.?
ity evam ukto dharmātmā rājā daśarathas tadā / (5.1)
Par.?
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // (5.2)
Par.?
ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ / (6.1)
Par.?
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati / (6.2) Par.?
vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // (6.3)
Par.?
ity evam uktaḥ sa munī rājānaṃ punar abravīt / (7.1)
Par.?
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // (7.2)
Par.?
bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe / (8.1)
Par.?
gamiṣye rāmam ādāya svasti te 'stu paraṃtapa // (8.2)
Par.?
ity evam uktvā sa munis tam ādāya nṛpātmajam / (9.1)
Par.?
jagāma paramaprīto viśvāmitraḥ svam āśramam // (9.2)
Par.?
taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam / (10.1)
Par.?
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // (10.2)
Par.?
ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ / (11.1)
Par.?
ekavastradharo dhanvī śikhī kanakamālayā // (11.2)
Par.?
śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā / (12.1)
Par.?
adṛśyata tadā rāmo bālacandra ivoditaḥ // (12.2)
Par.?
tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ / (13.1)
Par.?
balī dattavaro darpād ājagāma tadāśramam // (13.2)
Par.?
tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ / (14.1)
Par.?
māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha // (14.2)
Par.?
avajānann ahaṃ mohād bālo 'yam iti rāghavam / (15.1)
Par.?
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // (15.2)
Par.?
tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ / (16.1)
Par.?
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // (16.2)
Par.?
rāmasya śaravegena nirasto bhrāntacetanaḥ / (17.1)
Par.?
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi / (17.2)
Par.?
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // (17.3)
Par.?
evam asmi tadā muktaḥ sahāyās te nipātitāḥ / (18.1)
Par.?
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // (18.2)
Par.?
tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham / (19.1)
Par.?
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // (19.2)
Par.?
krīḍāratividhijñānāṃ samājotsavaśālinām / (20.1)
Par.?
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // (20.2)
Par.?
harmyaprāsādasambādhāṃ nānāratnavibhūṣitām / (21.1)
Par.?
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // (21.2)
Par.?
akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt / (22.1)
Par.?
parapāpair vinaśyanti matsyā nāgahrade yathā // (22.2)
Par.?
divyacandanadigdhāṅgān divyābharaṇabhūṣitān / (23.1)
Par.?
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // (23.2)
Par.?
hṛtadārān sadārāṃś ca daśa vidravato diśaḥ / (24.1)
Par.?
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // (24.2)
Par.?
śarajālaparikṣiptām agnijvālāsamāvṛtām / (25.1)
Par.?
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // (25.2)
Par.?
pramadānāṃ sahasrāṇi tava rājan parigrahaḥ / (26.1)
Par.?
bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa // (26.2)
Par.?
mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ / (27.1)
Par.?
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam // (27.2)
Par.?
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi / (28.1)
Par.?
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ // (28.2)
Par.?
Duration=0.12228488922119 secs.