Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām / (1.1) Par.?
balaṃ nāgasahasrasya dhārayan parvatopamaḥ // (1.2) Par.?
nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / (2.1) Par.?
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ / (2.2) Par.?
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // (2.3) Par.?
viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ / (3.1) Par.?
svayaṃ gatvā daśarathaṃ narendram idam abravīt // (3.2) Par.?
ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ / (4.1) Par.?
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // (4.2) Par.?
ity evam ukto dharmātmā rājā daśarathas tadā / (5.1) Par.?
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // (5.2) Par.?
ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ / (6.1) Par.?
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati / (6.2) Par.?
vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // (6.3) Par.?
ity evam uktaḥ sa munī rājānaṃ punar abravīt / (7.1) Par.?
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // (7.2) Par.?
bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe / (8.1) Par.?
gamiṣye rāmam ādāya svasti te 'stu paraṃtapa // (8.2) Par.?
ity evam uktvā sa munis tam ādāya nṛpātmajam / (9.1) Par.?
jagāma paramaprīto viśvāmitraḥ svam āśramam // (9.2) Par.?
taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam / (10.1) Par.?
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // (10.2) Par.?
ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ / (11.1) Par.?
ekavastradharo dhanvī śikhī kanakamālayā // (11.2) Par.?
śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā / (12.1) Par.?
adṛśyata tadā rāmo bālacandra ivoditaḥ // (12.2) Par.?
tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ / (13.1) Par.?
balī dattavaro darpād ājagāma tadāśramam // (13.2) Par.?
tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ / (14.1) Par.?
māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha // (14.2) Par.?
avajānann ahaṃ mohād bālo 'yam iti rāghavam / (15.1) Par.?
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // (15.2) Par.?
tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ / (16.1) Par.?
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // (16.2) Par.?
rāmasya śaravegena nirasto bhrāntacetanaḥ / (17.1) Par.?
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi / (17.2) Par.?
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // (17.3) Par.?
evam asmi tadā muktaḥ sahāyās te nipātitāḥ / (18.1) Par.?
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // (18.2) Par.?
tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham / (19.1) Par.?
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // (19.2) Par.?
krīḍāratividhijñānāṃ samājotsavaśālinām / (20.1) Par.?
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // (20.2) Par.?
harmyaprāsādasambādhāṃ nānāratnavibhūṣitām / (21.1) Par.?
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // (21.2) Par.?
akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt / (22.1) Par.?
parapāpair vinaśyanti matsyā nāgahrade yathā // (22.2) Par.?
divyacandanadigdhāṅgān divyābharaṇabhūṣitān / (23.1) Par.?
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // (23.2) Par.?
hṛtadārān sadārāṃś ca daśa vidravato diśaḥ / (24.1) Par.?
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // (24.2) Par.?
śarajālaparikṣiptām agnijvālāsamāvṛtām / (25.1) Par.?
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // (25.2) Par.?
pramadānāṃ sahasrāṇi tava rājan parigrahaḥ / (26.1) Par.?
bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa // (26.2) Par.?
mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ / (27.1) Par.?
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam // (27.2) Par.?
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi / (28.1) Par.?
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ // (28.2) Par.?
Duration=0.16726994514465 secs.