Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam asmi tadā muktaḥ kathaṃcit tena saṃyuge / (1.1) Par.?
idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // (1.2) Par.?
rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ / (2.1) Par.?
sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // (2.2) Par.?
dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ / (3.1) Par.?
vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // (3.2) Par.?
agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa / (4.1) Par.?
atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan // (4.2) Par.?
nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ / (5.1) Par.?
rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // (5.2) Par.?
ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān / (6.1) Par.?
tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // (6.2) Par.?
tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ / (7.1) Par.?
āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // (7.2) Par.?
vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham / (8.1) Par.?
tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // (8.2) Par.?
so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam / (9.1) Par.?
tāpaso 'yam iti jñātvā pūrvavairam anusmaran // (9.2) Par.?
abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ / (10.1) Par.?
jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // (10.2) Par.?
tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ / (11.1) Par.?
vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // (11.2) Par.?
te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ / (12.1) Par.?
ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // (12.2) Par.?
parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā / (13.1) Par.?
samutkrāntas tato muktas tāv ubhau rākṣasau hatau // (13.2) Par.?
śareṇa mukto rāmasya kathaṃcit prāpya jīvitam / (14.1) Par.?
iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // (14.2) Par.?
vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram / (15.1) Par.?
gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // (15.2) Par.?
api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa / (16.1) Par.?
rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // (16.2) Par.?
rāmam eva hi paśyāmi rahite rākṣaseśvara / (17.1) Par.?
dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // (17.2) Par.?
rakārādīni nāmāni rāmatrastasya rāvaṇa / (18.1) Par.?
ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // (18.2) Par.?
ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam / (19.1) Par.?
raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa / (19.2) Par.?
na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // (19.3) Par.?
idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase / (20.1) Par.?
sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ // (20.2) Par.?
Duration=0.10953402519226 secs.