Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ / (1.1) Par.?
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // (1.2) Par.?
kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā / (2.1) Par.?
saputrasya sarāṣṭrasya sāmātyasya niśācara // (2.2) Par.?
kas tvayā sukhinā rājan nābhinandati pāpakṛt / (3.1) Par.?
kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // (3.2) Par.?
śatravas tava suvyaktaṃ hīnavīryā niśācara / (4.1) Par.?
icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // (4.2) Par.?
kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā / (5.1) Par.?
yas tvām icchati naśyantaṃ svakṛtena niśācara // (5.2) Par.?
vadhyāḥ khalu na hanyante sacivās tava rāvaṇa / (6.1) Par.?
ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // (6.2) Par.?
amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ / (7.1) Par.?
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // (7.2) Par.?
dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara / (8.1) Par.?
svāmiprasādāt sacivāḥ prāpnuvanti niśācara // (8.2) Par.?
viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa / (9.1) Par.?
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // (9.2) Par.?
rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara / (10.1) Par.?
tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // (10.2) Par.?
rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara / (11.1) Par.?
na cāpi pratikūlena nāvinītena rākṣasa // (11.2) Par.?
ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai / (12.1) Par.?
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // (12.2) Par.?
bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ / (13.1) Par.?
pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // (13.2) Par.?
svāminā pratikūlena prajās tīkṣṇena rāvaṇa / (14.1) Par.?
rakṣyamāṇā na vardhante meṣā gomāyunā yathā // (14.2) Par.?
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ / (15.1) Par.?
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // (15.2) Par.?
tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā / (16.1) Par.?
atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // (16.2) Par.?
māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati / (17.1) Par.?
anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // (17.2) Par.?
darśanād eva rāmasya hataṃ mām upadhāraya / (18.1) Par.?
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // (18.2) Par.?
ānayiṣyāmi cet sītām āśramāt sahito mayā / (19.1) Par.?
naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // (19.2) Par.?
nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara / (20.1) Par.?
paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam // (20.2) Par.?
Duration=0.070019960403442 secs.