Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam / (1.1) Par.?
lokānām abhave yuktaṃ saṃvartakam ivānalam // (1.2) Par.?
vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ / (2.1) Par.?
hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // (2.2) Par.?
adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ / (3.1) Par.?
abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // (3.2) Par.?
purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ / (4.1) Par.?
na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // (4.2) Par.?
candre lakṣmīḥ prabhā sūrye gatir vāyau bhuvi kṣamā / (5.1) Par.?
etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // (5.2) Par.?
na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ / (6.1) Par.?
kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // (6.2) Par.?
khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ / (7.1) Par.?
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // (7.2) Par.?
ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara / (8.1) Par.?
na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // (8.2) Par.?
naikasya tu kṛte lokān vināśayitum arhasi / (9.1) Par.?
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // (9.2) Par.?
sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ / (10.1) Par.?
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // (10.2) Par.?
saritaḥ sāgarāḥ śailā devagandharvadānavāḥ / (11.1) Par.?
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // (11.2) Par.?
yena rājan hṛtā sītā tam anveṣitum arhasi / (12.1) Par.?
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // (12.2) Par.?
samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca / (13.1) Par.?
guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // (13.2) Par.?
devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ / (14.1) Par.?
yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // (14.2) Par.?
na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ / (15.1) Par.?
kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // (15.2) Par.?
śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra / (16.1) Par.?
tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ // (16.2) Par.?
Duration=0.17551708221436 secs.