Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane / (1.1) Par.?
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // (1.2) Par.?
na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate / (2.1) Par.?
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // (2.2) Par.?
ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi / (3.1) Par.?
taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // (3.2) Par.?
rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam / (4.1) Par.?
na jagāma tathoktas tu bhrātur ājñāya śāsanam // (4.2) Par.?
tam uvāca tatas tatra kupitā janakātmajā / (5.1) Par.?
saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // (5.2) Par.?
yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase / (6.1) Par.?
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // (6.2) Par.?
vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te / (7.1) Par.?
tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim // (7.2) Par.?
kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet / (8.1) Par.?
kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // (8.2) Par.?
iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām / (9.1) Par.?
abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // (9.2) Par.?
devi devamanuṣyeṣu gandharveṣu patatriṣu / (10.1) Par.?
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // (10.2) Par.?
dānaveṣu ca ghoreṣu na sa vidyeta śobhane / (11.1) Par.?
yo rāmaṃ pratiyudhyeta samare vāsavopamam // (11.2) Par.?
avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi / (12.1) Par.?
na tvām asmin vane hātum utsahe rāghavaṃ vinā // (12.2) Par.?
anivāryaṃ balaṃ tasya balair balavatām api / (13.1) Par.?
tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // (13.2) Par.?
hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam / (14.1) Par.?
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // (14.2) Par.?
na sa tasya svaro vyaktaṃ na kaścid api daivataḥ / (15.1) Par.?
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // (15.2) Par.?
nyāsabhūtāsi vaidehi nyastā mayi mahātmanā / (16.1) Par.?
rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // (16.2) Par.?
kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ / (17.1) Par.?
kharasya nidhane devi janasthānavadhaṃ prati // (17.2) Par.?
rākṣasā vidhinā vāco visṛjanti mahāvane / (18.1) Par.?
hiṃsāvihārā vaidehi na cintayitum arhasi // (18.2) Par.?
lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā / (19.1) Par.?
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // (19.2) Par.?
anārya karuṇārambha nṛśaṃsa kulapāṃsana / (20.1) Par.?
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // (20.2) Par.?
naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet / (21.1) Par.?
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // (21.2) Par.?
suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi / (22.1) Par.?
mama hetoḥ praticchannaḥ prayukto bharatena vā // (22.2) Par.?
katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam / (23.1) Par.?
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // (23.2) Par.?
samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ / (24.1) Par.?
rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // (24.2) Par.?
ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam / (25.1) Par.?
abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // (25.2) Par.?
uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama / (26.1) Par.?
vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // (26.2) Par.?
svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate / (27.1) Par.?
vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // (27.2) Par.?
upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ / (28.1) Par.?
nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // (28.2) Par.?
dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase / (29.1) Par.?
strītvād duṣṭasvabhāvena guruvākye vyavasthitam // (29.2) Par.?
gamiṣye yatra kākutsthaḥ svasti te 'stu varānane / (30.1) Par.?
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // (30.2) Par.?
nimittāni hi ghorāṇi yāni prādurbhavanti me / (31.1) Par.?
api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // (31.2) Par.?
lakṣmaṇenaivam uktā tu rudatī janakātmajā / (32.1) Par.?
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // (32.2) Par.?
godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa / (33.1) Par.?
ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // (33.2) Par.?
pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam / (34.1) Par.?
na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // (34.2) Par.?
iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā / (35.1) Par.?
pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // (35.2) Par.?
tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām / (36.1) Par.?
āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā // (36.2) Par.?
tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya / (37.1) Par.?
avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān // (37.2) Par.?
Duration=0.13287305831909 secs.