Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tayā paruṣam uktas tu kupito rāghavānujaḥ / (1.1) Par.?
sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // (1.2) Par.?
tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ / (2.1) Par.?
abhicakrāma vaidehīṃ parivrājakarūpadhṛk // (2.2) Par.?
ślakṣṇakāṣāyasaṃvītaḥ śikhī chattrī upānahī / (3.1) Par.?
vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū / (3.2) Par.?
parivrājakarūpeṇa vaidehīṃ samupāgamat // (3.3) Par.?
tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane / (4.1) Par.?
rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // (4.2) Par.?
tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm / (5.1) Par.?
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // (5.2) Par.?
tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ / (6.1) Par.?
samīkṣya na prakampante na pravāti ca mārutaḥ // (6.2) Par.?
śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam / (7.1) Par.?
stimitaṃ gantum ārebhe bhayād godāvarī nadī // (7.2) Par.?
rāmasya tv antaraṃ prepsur daśagrīvas tadantare / (8.1) Par.?
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // (8.2) Par.?
abhavyo bhavyarūpeṇa bhartāram anuśocatīm / (9.1) Par.?
abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // (9.2) Par.?
sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ / (10.1) Par.?
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // (10.2) Par.?
śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām / (11.1) Par.?
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // (11.2) Par.?
sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm / (12.1) Par.?
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // (12.2) Par.?
sa manmathaśarāviṣṭo brahmaghoṣam udīrayan / (13.1) Par.?
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // (13.2) Par.?
tām uttamāṃ trilokānāṃ padmahīnām iva śriyam / (14.1) Par.?
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // (14.2) Par.?
kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini / (15.1) Par.?
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // (15.2) Par.?
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane / (16.1) Par.?
bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // (16.2) Par.?
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava / (17.1) Par.?
viśāle vimale netre raktānte kṛṣṇatārake // (17.2) Par.?
viśālaṃ jaghanaṃ pīnam ūrū karikaropamau / (18.1) Par.?
etāv upacitau vṛttau sahitau saṃpragalbhitau // (18.2) Par.?
pīnonnatamukhau kāntau snigdhatālaphalopamau / (19.1) Par.?
maṇipravekābharaṇau rucirau te payodharau // (19.2) Par.?
cārusmite cārudati cārunetre vilāsini / (20.1) Par.?
mano harasi me rāme nadīkūlam ivāmbhasā // (20.2) Par.?
karāntamitamadhyāsi sukeśī saṃhatastanī / (21.1) Par.?
naiva devī na gandharvī na yakṣī na ca kiṃnarī // (21.2) Par.?
naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale / (22.1) Par.?
iha vāsaś ca kāntāre cittam unmādayanti me // (22.2) Par.?
sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi / (23.1) Par.?
rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // (23.2) Par.?
prāsādāgryāṇi ramyāṇi nagaropavanāni ca / (24.1) Par.?
sampannāni sugandhīni yuktāny ācarituṃ tvayā // (24.2) Par.?
varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane / (25.1) Par.?
bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // (25.2) Par.?
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite / (26.1) Par.?
vasūnāṃ vā varārohe devatā pratibhāsi me // (26.2) Par.?
neha gacchanti gandharvā na devā na ca kiṃnarāḥ / (27.1) Par.?
rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // (27.2) Par.?
iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā / (28.1) Par.?
ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi // (28.2) Par.?
madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām / (29.1) Par.?
katham ekā mahāraṇye na bibheṣi varānane // (29.2) Par.?
kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān / (30.1) Par.?
ekā carasi kalyāṇi ghorān rākṣasasevitān // (30.2) Par.?
iti praśastā vaidehī rāvaṇena durātmanā / (31.1) Par.?
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam / (31.2) Par.?
sarvair atithisatkāraiḥ pūjayāmāsa maithilī // (31.3) Par.?
upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca / (32.1) Par.?
abravīt siddham ity eva tadā taṃ saumyadarśanam // (32.2) Par.?
dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam / (33.1) Par.?
aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam // (33.2) Par.?
iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti / (34.1) Par.?
idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām // (34.2) Par.?
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm / (35.1) Par.?
prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ // (35.2) Par.?
tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā / (36.1) Par.?
nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau // (36.2) Par.?
Duration=0.12792992591858 secs.