UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1778
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā / (1.1)
Par.?
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // (1.2)
Par.?
tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau / (2.1)
Par.?
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // (2.2)
Par.?
gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam / (3.1)
Par.?
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // (3.2)
Par.?
vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam / (4.1)
Par.?
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // (4.2)
Par.?
tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau / (5.1)
Par.?
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // (5.2)
Par.?
nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ / (6.1)
Par.?
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // (6.2)
Par.?
didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ / (7.1)
Par.?
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // (7.2)
Par.?
lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ / (8.1)
Par.?
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam // (8.2)
Par.?
spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ / (9.1)
Par.?
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // (9.2)
Par.?
tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam / (10.1)
Par.?
mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam // (10.2)
Par.?
eṣa vañculako nāma pakṣī paramadāruṇaḥ / (11.1)
Par.?
āvayor vijayaṃ yuddhe śaṃsann iva vinardati // (11.2)
Par.?
tayor anveṣator evaṃ sarvaṃ tad vanam ojasā / (12.1)
Par.?
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // (12.2)
Par.?
saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā / (13.1)
Par.?
vanasya tasya śabdo 'bhūd divam āpūrayann iva // (13.2)
Par.?
taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ / (14.1)
Par.?
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam // (14.2)
Par.?
āsedatus tatas tatra tāv ubhau pramukhe sthitam / (15.1)
Par.?
vivṛddham aśirogrīvaṃ kabandham udare mukham // (15.2)
Par.?
romabhir nicitais tīkṣṇair mahāgirim ivocchritam / (16.1)
Par.?
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // (16.2)
Par.?
mahāpakṣmeṇa piṅgena vipulenāyatena ca / (17.1)
Par.?
ekenorasi ghoreṇa nayanenāśudarśinā // (17.2)
Par.?
mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham / (18.1)
Par.?
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // (18.2)
Par.?
ghorau bhujau vikurvāṇam ubhau yojanam āyatau / (19.1)
Par.?
karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān // (19.2)
Par.?
ākarṣantaṃ vikarṣantam anekān mṛgayūthapān / (20.1)
Par.?
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // (20.2)
Par.?
atha tau samatikramya krośamātre dadarśatuḥ / (21.1)
Par.?
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // (21.2)
Par.?
sa mahābāhur atyarthaṃ prasārya vipulau bhujau / (22.1)
Par.?
jagrāha sahitāv eva rāghavau pīḍayan balāt // (22.2)
Par.?
khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau / (23.1)
Par.?
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // (23.2)
Par.?
tāv uvāca mahābāhuḥ kabandho dānavottamaḥ / (24.1)
Par.?
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // (24.2)
Par.?
ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau / (25.1)
Par.?
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // (25.2)
Par.?
imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ / (26.1) Par.?
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau / (26.2)
Par.?
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // (26.3)
Par.?
tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ / (27.1)
Par.?
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // (27.2)
Par.?
kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama / (28.1)
Par.?
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // (28.2)
Par.?
kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa / (29.1)
Par.?
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau / (29.2)
Par.?
nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa // (29.3)
Par.?
śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / (30.1)
Par.?
kālābhipannāḥ sīdanti yathā vālukasetavaḥ // (30.2)
Par.?
iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān / (31.1)
Par.?
avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot // (31.2)
Par.?
Duration=0.18180990219116 secs.