Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau / (1.1) Par.?
bāhupāśaparikṣiptau kabandho vākyam abravīt // (1.2) Par.?
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau / (2.1) Par.?
āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // (2.2) Par.?
tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā / (3.1) Par.?
uvācārtisamāpanno vikrame kṛtaniścayaḥ // (3.2) Par.?
tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ / (4.1) Par.?
tasmād asibhyām asyāśu bāhū chindāvahai gurū // (4.2) Par.?
tatas tau deśakālajñau khaḍgābhyām eva rāghavau / (5.1) Par.?
achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // (5.2) Par.?
dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ / (6.1) Par.?
cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // (6.2) Par.?
sa papāta mahābāhuś chinnabāhur mahāsvanaḥ / (7.1) Par.?
khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // (7.2) Par.?
sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ / (8.1) Par.?
dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // (8.2) Par.?
iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ / (9.1) Par.?
śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // (9.2) Par.?
ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ / (10.1) Par.?
asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // (10.2) Par.?
asya devaprabhāvasya vasato vijane vane / (11.1) Par.?
rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // (11.2) Par.?
tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane / (12.1) Par.?
āsyenorasi dīptena bhagnajaṅgho viceṣṭase // (12.2) Par.?
evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ / (13.1) Par.?
uvāca paramaprītas tad indravacanaṃ smaran // (13.2) Par.?
svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham / (14.1) Par.?
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // (14.2) Par.?
virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā / (15.1) Par.?
tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // (15.2) Par.?
Duration=0.13768792152405 secs.