Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā / (1.1) Par.?
parivrājakarūpeṇa śaśaṃsātmānam ātmanā // (1.2) Par.?
brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām / (2.1) Par.?
iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // (2.2) Par.?
duhitā janakasyāhaṃ maithilasya mahātmanaḥ / (3.1) Par.?
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // (3.2) Par.?
saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane / (4.1) Par.?
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // (4.2) Par.?
tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim / (5.1) Par.?
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // (5.2) Par.?
tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / (6.1) Par.?
kaikeyī nāma bhartāraṃ mamāryā yācate varam // (6.2) Par.?
pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me / (7.1) Par.?
mama pravrājanaṃ bhartur bharatasyābhiṣecanam / (7.2) Par.?
dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // (7.3) Par.?
nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana / (8.1) Par.?
eṣa me jīvitasyānto rāmo yady abhiṣicyate // (8.2) Par.?
iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ / (9.1) Par.?
ayācatārthair anvarthair na ca yācñāṃ cakāra sā // (9.2) Par.?
mama bhartā mahātejā vayasā pañcaviṃśakaḥ / (10.1) Par.?
rāmeti prathito loke guṇavān satyavāk śuciḥ / (10.2) Par.?
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // (10.3) Par.?
abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam / (11.1) Par.?
kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // (11.2) Par.?
tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava / (12.1) Par.?
bharatāya pradātavyam idaṃ rājyam akaṇṭakam // (12.2) Par.?
tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca / (13.1) Par.?
vane pravraja kākutstha pitaraṃ mocayānṛtāt // (13.2) Par.?
tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ / (14.1) Par.?
cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // (14.2) Par.?
dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam / (15.1) Par.?
etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // (15.2) Par.?
tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān / (16.1) Par.?
rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // (16.2) Par.?
sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ / (17.1) Par.?
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // (17.2) Par.?
te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ / (18.1) Par.?
vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // (18.2) Par.?
samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā / (19.1) Par.?
āgamiṣyati me bhartā vanyam ādāya puṣkalam // (19.2) Par.?
sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ / (20.1) Par.?
ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // (20.2) Par.?
evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ / (21.1) Par.?
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // (21.2) Par.?
yena vitrāsitā lokāḥ sadevāsurapannagāḥ / (22.1) Par.?
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // (22.2) Par.?
tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm / (23.1) Par.?
ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // (23.2) Par.?
bahvīnām uttamastrīṇām āhṛtānām itas tataḥ / (24.1) Par.?
sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // (24.2) Par.?
laṅkā nāma samudrasya madhye mama mahāpurī / (25.1) Par.?
sāgareṇa parikṣiptā niviṣṭā girimūrdhani // (25.2) Par.?
tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi / (26.1) Par.?
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // (26.2) Par.?
pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ / (27.1) Par.?
sīte paricariṣyanti bhāryā bhavasi me yadi // (27.2) Par.?
rāvaṇenaivam uktā tu kupitā janakātmajā / (28.1) Par.?
pratyuvācānavadyāṅgī tam anādṛtya rākṣasam // (28.2) Par.?
mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim / (29.1) Par.?
mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // (29.2) Par.?
mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam / (30.1) Par.?
nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // (30.2) Par.?
pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam / (31.1) Par.?
pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // (31.2) Par.?
tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām / (32.1) Par.?
nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // (32.2) Par.?
pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk / (33.1) Par.?
rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // (33.2) Par.?
kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ / (34.1) Par.?
āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // (34.2) Par.?
mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi / (35.1) Par.?
kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // (35.2) Par.?
akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram / (36.1) Par.?
rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // (36.2) Par.?
avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi / (37.1) Par.?
sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi / (37.2) Par.?
yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // (37.3) Par.?
agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi / (38.1) Par.?
kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // (38.2) Par.?
ayomukhānāṃ śūlānām agre caritum icchasi / (39.1) Par.?
rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // (39.2) Par.?
yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ / (40.1) Par.?
surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca // (40.2) Par.?
yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ / (41.1) Par.?
yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca // (41.2) Par.?
yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api / (42.1) Par.?
yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca // (42.2) Par.?
tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau / (43.1) Par.?
hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam // (43.2) Par.?
itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam / (44.1) Par.?
gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī // (44.2) Par.?
tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ / (45.1) Par.?
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham // (45.2) Par.?
Duration=0.13421201705933 secs.