Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ śabdam avasuptasya jaṭāyur atha śuśruve / (1.1) Par.?
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // (1.2) Par.?
tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ / (2.1) Par.?
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // (2.2) Par.?
daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ / (3.1) Par.?
jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // (3.2) Par.?
rājā sarvasya lokasya mahendravaruṇopamaḥ / (4.1) Par.?
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // (4.2) Par.?
tasyaiṣā lokanāthasya dharmapatnī yaśasvinī / (5.1) Par.?
sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // (5.2) Par.?
kathaṃ rājā sthito dharme paradārān parāmṛśet / (6.1) Par.?
rakṣaṇīyā viśeṣeṇa rājadārā mahābala / (6.2) Par.?
nivartaya matiṃ nīcāṃ paradārābhimarśanam // (6.3) Par.?
na tat samācared dhīro yat paro 'sya vigarhayet / (7.1) Par.?
yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // (7.2) Par.?
arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam / (8.1) Par.?
vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana // (8.2) Par.?
rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ / (9.1) Par.?
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // (9.2) Par.?
pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara / (10.1) Par.?
aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ // (10.2) Par.?
kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum / (11.1) Par.?
na hi duṣṭātmanām āryamāvasaty ālaye ciram // (11.2) Par.?
viṣaye vā pure vā te yadā rāmo mahābalaḥ / (12.1) Par.?
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // (12.2) Par.?
yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ / (13.1) Par.?
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // (13.2) Par.?
atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ / (14.1) Par.?
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // (14.2) Par.?
kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā / (15.1) Par.?
dahed dahanabhūtena vṛtram indrāśanir yathā // (15.2) Par.?
sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase / (16.1) Par.?
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // (16.2) Par.?
sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet / (17.1) Par.?
tad annam upabhoktavyaṃ jīryate yad anāmayam // (17.2) Par.?
yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi / (18.1) Par.?
śarīrasya bhavet khedaḥ kas tat karma samācaret // (18.2) Par.?
ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa / (19.1) Par.?
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // (19.2) Par.?
vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī / (20.1) Par.?
tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // (20.2) Par.?
na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ / (21.1) Par.?
hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva // (21.2) Par.?
yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / (22.1) Par.?
śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // (22.2) Par.?
asakṛt saṃyuge yena nihatā daityadānavāḥ / (23.1) Par.?
nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // (23.2) Par.?
kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau / (24.1) Par.?
kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // (24.2) Par.?
na hi me jīvamānasya nayiṣyasi śubhām imām / (25.1) Par.?
sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām // (25.2) Par.?
avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ / (26.1) Par.?
jīvitenāpi rāmasya tathā daśarathasya ca // (26.2) Par.?
tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa / (27.1) Par.?
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara / (27.2) Par.?
vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // (27.3) Par.?
Duration=0.16224789619446 secs.