Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā / (1.1) Par.?
kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // (1.2) Par.?
saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ / (2.1) Par.?
rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // (2.2) Par.?
sa samprahāras tumulas tayos tasmin mahāvane / (3.1) Par.?
babhūva vātoddhatayor meghayor gagane yathā // (3.2) Par.?
tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā / (4.1) Par.?
sapakṣayor mālyavator mahāparvatayor iva // (4.2) Par.?
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / (5.1) Par.?
abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // (5.2) Par.?
sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ / (6.1) Par.?
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // (6.2) Par.?
tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ / (7.1) Par.?
cakāra bahudhā gātre vraṇān patagasattamaḥ // (7.2) Par.?
atha krodhād daśagrīvo jagrāha daśamārgaṇān / (8.1) Par.?
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // (8.2) Par.?
sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ / (9.1) Par.?
bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // (9.2) Par.?
sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām / (10.1) Par.?
acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // (10.2) Par.?
tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam / (11.1) Par.?
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // (11.2) Par.?
tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram / (12.1) Par.?
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // (12.2) Par.?
kāñcanoraśchadān divyān piśācavadanān kharān / (13.1) Par.?
tāṃś cāsya javasampannāñ jaghāna samare balī // (13.2) Par.?
varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam / (14.1) Par.?
maṇihemavicitrāṅgaṃ babhañja ca mahāratham / (14.2) Par.?
pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha // (14.3) Par.?
sa bhagnadhanvā viratho hatāśvo hatasārathiḥ / (15.1) Par.?
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // (15.2) Par.?
dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam / (16.1) Par.?
sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // (16.2) Par.?
pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam / (17.1) Par.?
utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // (17.2) Par.?
taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām / (18.1) Par.?
gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // (18.2) Par.?
vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa / (19.1) Par.?
alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // (19.2) Par.?
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ / (20.1) Par.?
viṣapānaṃ pibasy etat pipāsita ivodakam // (20.2) Par.?
anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ / (21.1) Par.?
śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // (21.2) Par.?
baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase / (22.1) Par.?
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // (22.2) Par.?
na hi jātu durādharṣau kākutsthau tava rāvaṇa / (23.1) Par.?
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // (23.2) Par.?
yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam / (24.1) Par.?
taskarācarito mārgo naiṣa vīraniṣevitaḥ // (24.2) Par.?
yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / (25.1) Par.?
śayiṣyase hato bhūmau yathā bhrātā kharas tathā // (25.2) Par.?
paretakāle puruṣo yat karma pratipadyate / (26.1) Par.?
vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // (26.2) Par.?
pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān / (27.1) Par.?
kurvīta lokādhipatiḥ svayambhūr bhagavān api // (27.2) Par.?
evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ / (28.1) Par.?
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // (28.2) Par.?
taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ / (29.1) Par.?
adhirūḍho gajāroho yathā syād duṣṭavāraṇam // (29.2) Par.?
virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan / (30.1) Par.?
keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ // (30.2) Par.?
sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ / (31.1) Par.?
amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // (31.2) Par.?
sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ / (32.1) Par.?
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // (32.2) Par.?
jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ / (33.1) Par.?
vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // (33.2) Par.?
tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān / (34.1) Par.?
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // (34.2) Par.?
tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ / (35.1) Par.?
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // (35.2) Par.?
tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ / (36.1) Par.?
pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat // (36.2) Par.?
sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā / (37.1) Par.?
nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // (37.2) Par.?
taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / (38.1) Par.?
abhyadhāvata vaidehī svabandhum iva duḥkhitā // (38.2) Par.?
taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam / (39.1) Par.?
dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam // (39.2) Par.?
tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam / (40.1) Par.?
punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā // (40.2) Par.?
Duration=0.21423482894897 secs.