Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ / (1.1) Par.?
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // (1.2) Par.?
sā tu tārādhipamukhī rāvaṇena samīkṣya tam / (2.1) Par.?
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // (2.2) Par.?
nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam / (3.1) Par.?
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // (3.2) Par.?
na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ / (4.1) Par.?
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // (4.2) Par.?
trāhi mām adya kākutstha lakṣmaṇeti varāṅganā / (5.1) Par.?
susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // (5.2) Par.?
tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat / (6.1) Par.?
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // (6.2) Par.?
tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān / (7.1) Par.?
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // (7.2) Par.?
krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane / (8.1) Par.?
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // (8.2) Par.?
pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram / (9.1) Par.?
jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // (9.2) Par.?
dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā / (10.1) Par.?
kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // (10.2) Par.?
prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ / (11.1) Par.?
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // (11.2) Par.?
sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca / (12.1) Par.?
jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // (12.2) Par.?
taptābharaṇasarvāṅgī pītakauśeyavāsanī / (13.1) Par.?
rarāja rājaputrī tu vidyut saudāmanī yathā // (13.2) Par.?
uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ / (14.1) Par.?
adhikaṃ paribabhrāja girir dīpta ivāgninā // (14.2) Par.?
tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca / (15.1) Par.?
padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam // (15.2) Par.?
tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham / (16.1) Par.?
babhau cādityarāgeṇa tāmram abhram ivātape // (16.2) Par.?
tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam / (17.1) Par.?
na rarāja vinā rāmaṃ vinālam iva paṅkajam // (17.2) Par.?
babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ / (18.1) Par.?
sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam / (18.2) Par.?
śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // (18.3) Par.?
ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam / (19.1) Par.?
sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham // (19.2) Par.?
rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham / (20.1) Par.?
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // (20.2) Par.?
sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam / (21.1) Par.?
śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // (21.2) Par.?
sā padmagaurī hemābhā rāvaṇaṃ janakātmajā / (22.1) Par.?
vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // (22.2) Par.?
tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ / (23.1) Par.?
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // (23.2) Par.?
uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ / (24.1) Par.?
sītāyā hriyamāṇāyāḥ papāta dharaṇītale // (24.2) Par.?
sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ / (25.1) Par.?
samādhūtā daśagrīvaṃ punar evābhyavartata // (25.2) Par.?
abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam / (26.1) Par.?
nakṣatramālāvimalā meruṃ nagam ivottamam // (26.2) Par.?
caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam / (27.1) Par.?
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // (27.2) Par.?
tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram / (28.1) Par.?
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // (28.2) Par.?
tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā / (29.1) Par.?
jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // (29.2) Par.?
tasyās tāny agnivarṇāni bhūṣaṇāni mahītale / (30.1) Par.?
saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt // (30.2) Par.?
tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ / (31.1) Par.?
vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // (31.2) Par.?
utpātavātābhihatā nānādvijagaṇāyutāḥ / (32.1) Par.?
mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // (32.2) Par.?
nalinyo dhvastakamalās trastamīnajalecarāḥ / (33.1) Par.?
sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // (33.2) Par.?
samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ / (34.1) Par.?
anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ // (34.2) Par.?
jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ / (35.1) Par.?
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // (35.2) Par.?
hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ / (36.1) Par.?
pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // (36.2) Par.?
nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā / (37.1) Par.?
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // (37.2) Par.?
iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan / (38.1) Par.?
vitrastakā dīnamukhā rurudur mṛgapotakāḥ // (38.2) Par.?
udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ / (39.1) Par.?
supravepitagātrāś ca babhūvur vanadevatāḥ // (39.2) Par.?
vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām / (40.1) Par.?
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // (40.2) Par.?
avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam / (41.1) Par.?
sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām / (41.2) Par.?
jahārātmavināśāya daśagrīvo manasvinīm // (41.3) Par.?
tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī / (42.1) Par.?
apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā // (42.2) Par.?
Duration=0.15145492553711 secs.