Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi / (3.1) Par.?
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ // (3.2) Par.?
dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca / (4.1) Par.?
pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte // (4.2) Par.?
nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ / (5.1) Par.?
ādye tu traiphalaṃ peyaṃ sarpistraivṛtamuttare // (5.2) Par.?
tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā / (6.1) Par.?
gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā // (6.2) Par.?
gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā / (7.1) Par.?
vṛntaṃ kapitthānmadhunā svayaṃguptāphalāni ca // (7.2) Par.?
catvāra ete yogāḥ syurubhayorañjane hitāḥ / (8.1) Par.?
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ // (8.2) Par.?
puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ / (9.1) Par.?
sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ // (9.2) Par.?
añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau / (10.1) Par.?
āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām // (10.2) Par.?
piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavāñjanam / (11.1) Par.?
nalinotpalakiñjalkagairikair gośakṛdrasaiḥ // (11.2) Par.?
guḍikāñjanametadvā dinarātryandhayor hitam / (12.1) Par.?
rasāñjanarasakṣaudratālīśasvarṇagairikam // (12.2) Par.?
gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye / (13.1) Par.?
śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam // (13.2) Par.?
kūrmapittena matimān bhāvayedrauhitena vā / (14.1) Par.?
cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye // (14.2) Par.?
kāśmarīpuṣpamadhukadārvīrodhrarasāñjanaiḥ / (15.1) Par.?
sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā // (15.2) Par.?
srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet / (16.1) Par.?
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ // (16.2) Par.?
kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā / (17.1) Par.?
tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase // (17.2) Par.?
kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ sukhāvahāḥ / (18.1) Par.?
manaḥśilābhayāvyoṣabalākālānusārivāḥ // (18.2) Par.?
saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ / (19.1) Par.?
gomūtrapittamadirāyakṛddhātrīrase pacet // (19.2) Par.?
kṣudrāñjanaṃ rasenānyad yakṛtastraiphale 'pi vā / (20.1) Par.?
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ // (20.2) Par.?
saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare / (21.1) Par.?
medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu // (21.2) Par.?
rasamāmalakāccāpi pakvaṃ samyaṅnidhāpayet / (22.1) Par.?
kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam // (22.2) Par.?
hareṇumagadhājāsthimajjailāyakṛdanvitam / (23.1) Par.?
yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye // (23.2) Par.?
vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā / (24.1) Par.?
niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu // (24.2) Par.?
tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam / (25.1) Par.?
prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām // (25.2) Par.?
plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute / (26.1) Par.?
te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite // (26.2) Par.?
nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām / (27.1) Par.?
sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām // (27.2) Par.?
bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ / (28.1) Par.?
virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā // (28.2) Par.?
payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu / (29.1) Par.?
bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ // (29.2) Par.?
trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam / (30.1) Par.?
purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam // (30.2) Par.?
hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ / (31.1) Par.?
sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje // (31.2) Par.?
samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ / (32.1) Par.?
gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam // (32.2) Par.?
hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam / (33.1) Par.?
tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ // (33.2) Par.?
sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam / (34.1) Par.?
jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam // (34.2) Par.?
sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ / (35.1) Par.?
vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane // (35.2) Par.?
pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam / (36.1) Par.?
sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasampraveṣṭite // (36.2) Par.?
tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi / (37.1) Par.?
subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate // (37.2) Par.?
havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam / (38.1) Par.?
tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ // (38.2) Par.?
rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṃ tanmadhukena saṃyutam / (39.1) Par.?
samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ // (39.2) Par.?
bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam / (40.1) Par.?
sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati // (40.2) Par.?
palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ / (41.1) Par.?
uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye // (41.2) Par.?
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṃyutāḥ / (42.1) Par.?
vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam // (42.2) Par.?
samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca / (43.1) Par.?
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ // (43.2) Par.?
hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute / (44.1) Par.?
yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte // (44.2) Par.?
niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ / (45.1) Par.?
meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet // (45.2) Par.?
kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt / (46.1) Par.?
kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca // (46.2) Par.?
doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ / (47.1) Par.?
punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet // (47.2) Par.?
ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api / (48.1) Par.?
niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate // (48.2) Par.?
śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ / (49.1) Par.?
prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati // (49.2) Par.?
jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca / (50.1) Par.?
cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca // (50.2) Par.?
paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni / (51.1) Par.?
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni // (51.2) Par.?
vivarjayetsirāmokṣaṃ timire rāgamāgate / (52.1) Par.?
yantreṇotpīḍito doṣo nihanyādāśu darśanam // (52.2) Par.?
arāgi timiraṃ sādhyamādyaṃ paṭalamāśritam / (53.1) Par.?
kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyam ucyate // (53.2) Par.?
rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ / (54.1) Par.?
yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ // (54.2) Par.?
ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye / (55.1) Par.?
na cedardhendugharmāmbubindumuktākṛtiḥ sthiraḥ // (55.2) Par.?
viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ / (56.1) Par.?
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ // (56.2) Par.?
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale / (57.1) Par.?
yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam // (57.2) Par.?
matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ / (58.1) Par.?
unmīlya nayane samyak sirājālavivarjite // (58.2) Par.?
nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ / (59.1) Par.?
śalākayā prayatnena viśvastaṃ yavavakrayā // (59.2) Par.?
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā / (60.1) Par.?
dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat // (60.2) Par.?
vāribindvāgamaḥ samyag bhavecchabdastathā vyadhe / (61.1) Par.?
saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ // (61.2) Par.?
sthire doṣe cale vāpi svedayedakṣi bāhyataḥ / (62.1) Par.?
samyak śalākāṃ saṃsthāpya bhaṅgairanilanāśanaiḥ // (62.2) Par.?
śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam / (63.1) Par.?
vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam // (63.2) Par.?
ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ / (64.1) Par.?
nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate // (64.2) Par.?
tadāsau likhitā samyag jñeyā yā cāpi nirvyathā / (65.1) Par.?
evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā // (65.2) Par.?
snehādyairupapannasya vyadho bhūyo vidhīyate / (66.1) Par.?
tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ // (66.2) Par.?
ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet / (67.1) Par.?
tato gṛhe nirābādhe śayītottāna eva ca // (67.2) Par.?
udgārakāsakṣavathuṣṭhīvanotkampanāni ca / (68.1) Par.?
tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat // (68.2) Par.?
tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ / (69.1) Par.?
vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat // (69.2) Par.?
daśāhamevaṃ saṃyamya hitaṃ dṛṣṭiprasādanam / (70.1) Par.?
paścātkarma ca seveta laghvannaṃ cāpi mātrayā // (70.2) Par.?
sirāvyadhavidhau pūrvaṃ narā ye ca vivarjitāḥ / (71.1) Par.?
na teṣāṃ nīlikāṃ vidhyedanyatrābhihitādbhiṣak // (71.2) Par.?
pūryate śoṇitenākṣi sirāvedhādvisarpatā / (72.1) Par.?
tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam // (72.2) Par.?
apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ / (73.1) Par.?
tatropanāhaṃ bhrūmadhye kuryāccoṣṇājyasecanam // (73.2) Par.?
vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate / (74.1) Par.?
tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam // (74.2) Par.?
athāpyupari viddhe tu kaṣṭā ruk sampravartate / (75.1) Par.?
tatra koṣṇena haviṣā pariṣekaḥ praśasyate // (75.2) Par.?
śūlāśrurāgās tvatyartham adhovedhena picchilaḥ / (76.1) Par.?
śalākāmanu cāsrāvastatra pūrvacikitsitam // (76.2) Par.?
rāgāśruvedanāstambhaharṣāścātivighaṭṭite / (77.1) Par.?
snehasvedau hitau tatra hitaṃ cāpyanuvāsanam // (77.2) Par.?
doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ / (78.1) Par.?
kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam // (78.2) Par.?
madhuraistatra siddhena ghṛtenākṣṇaḥ prasecanam / (79.1) Par.?
śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam // (79.2) Par.?
doṣastu saṃjātabalo ghanaḥ sampūrṇamaṇḍalaḥ / (80.1) Par.?
prāpya naśyecchalākāgraṃ tanvabhram iva mārutam // (80.2) Par.?
mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ / (81.1) Par.?
doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ // (81.2) Par.?
śalākā karkaśā śūlaṃ kharā doṣapariplutim / (82.1) Par.?
vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā // (82.2) Par.?
jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā / (83.1) Par.?
karoti varjitā doṣaistasmād ebhir hitā bhavet // (83.2) Par.?
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā / (84.1) Par.?
aṅguṣṭhaparvasaṃmitā vaktrayor mukulākṛtiḥ // (84.2) Par.?
tāmrāyasī śātakumbhī śalākā syādaninditā / (85.1) Par.?
rāgaḥ śopho 'rbudaṃ coṣo budbudaṃ śūkarākṣitā // (85.2) Par.?
adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ / (86.1) Par.?
ahitācārato vāpi yathāsvaṃ tānupācaret // (86.2) Par.?
rujāyāmakṣirāge vā yogān bhūyo nibodha me / (87.1) Par.?
gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ // (87.2) Par.?
sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye / (88.1) Par.?
mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ // (88.2) Par.?
mātuluṅgarasopetaiḥ sukhālepas tadarthakṛt / (89.1) Par.?
payasyāsārivāpatramañjiṣṭhāmadhukairapi // (89.2) Par.?
ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate / (90.1) Par.?
dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā // (90.2) Par.?
drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṃyutaiḥ / (91.1) Par.?
rodhrasaindhavamṛdvīkāmadhukair vāpyajāpayaḥ // (91.2) Par.?
śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam / (92.1) Par.?
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ / (92.2) Par.?
sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam // (92.3) Par.?
śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ / (93.1) Par.?
sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam // (93.2) Par.?
vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe / (94.1) Par.?
kākolyādipratīvāpaṃ tadyuñjyāt sarvakarmasu // (94.2) Par.?
śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet / (95.1) Par.?
tataḥ sirāṃ dahedvāpi matimān kīrtitaṃ yathā // (95.2) Par.?
dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe / (96.1) Par.?
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi // (96.2) Par.?
sumanāyāśca puṣpāṇi muktā vaidūryam eva ca / (97.1) Par.?
ajākṣīreṇa sampiṣya tāmre saptāhamāvapet // (97.2) Par.?
pravidhāya ca tadvartīryojayeccāñjane bhiṣak / (98.1) Par.?
srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām // (98.2) Par.?
maricāni ca tadvartīḥ kārayeccāpi pūrvavat / (99.1) Par.?
dṛṣṭisthairyārtham etattu vidadhyādañjane hitam // (99.2) Par.?
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca / (100.1) Par.?
kalpe nānāprakārāṇi tānyapīha prayojayet // (100.2) Par.?
Duration=0.27182388305664 secs.