Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī / (1.1) Par.?
dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // (1.2) Par.?
teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham / (2.1) Par.?
uttarīyaṃ varārohā śubhāny ābharaṇāni ca / (2.2) Par.?
mumoca yadi rāmāya śaṃseyur iti maithilī // (2.3) Par.?
vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam / (3.1) Par.?
sambhramāt tu daśagrīvas tat karma na ca buddhavān // (3.2) Par.?
piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva / (4.1) Par.?
vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // (4.2) Par.?
sa ca pampām atikramya laṅkām abhimukhaḥ purīm / (5.1) Par.?
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // (5.2) Par.?
tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ / (6.1) Par.?
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // (6.2) Par.?
vanāni saritaḥ śailān sarāṃsi ca vihāyasā / (7.1) Par.?
sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // (7.2) Par.?
timinakraniketaṃ tu varuṇālayam akṣayam / (8.1) Par.?
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // (8.2) Par.?
sambhramāt parivṛttormī ruddhamīnamahoragaḥ / (9.1) Par.?
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // (9.2) Par.?
antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā / (10.1) Par.?
etadanto daśagrīva iti siddhās tadābruvan // (10.2) Par.?
sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ / (11.1) Par.?
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // (11.2) Par.?
so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām / (12.1) Par.?
saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat // (12.2) Par.?
tatra tām asitāpāṅgīṃ śokamohaparāyaṇām / (13.1) Par.?
nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // (13.2) Par.?
abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ / (14.1) Par.?
yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // (14.2) Par.?
muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca / (15.1) Par.?
yad yad icchet tad evāsyā deyaṃ macchandato yathā // (15.2) Par.?
yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam / (16.1) Par.?
ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // (16.2) Par.?
tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān / (17.1) Par.?
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan / (17.2) Par.?
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // (17.3) Par.?
sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ / (18.1) Par.?
uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // (18.2) Par.?
nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ / (19.1) Par.?
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // (19.2) Par.?
tatroṣyatāṃ janasthāne śūnye nihatarākṣase / (20.1) Par.?
pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // (20.2) Par.?
balaṃ hi sumahad yan me janasthāne niveśitam / (21.1) Par.?
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // (21.2) Par.?
tataḥ krodho mamāpūrvo dhairyasyopari vardhate / (22.1) Par.?
vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam // (22.2) Par.?
niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ / (23.1) Par.?
na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // (23.2) Par.?
taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam / (24.1) Par.?
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // (24.2) Par.?
janasthāne vasadbhis tu bhavadbhī rāmam āśritā / (25.1) Par.?
pravṛttir upanetavyā kiṃ karotīti tattvataḥ // (25.2) Par.?
apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ / (26.1) Par.?
kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // (26.2) Par.?
yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani / (27.1) Par.?
ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // (27.2) Par.?
tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam / (28.1) Par.?
vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ // (28.2) Par.?
tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm / (29.1) Par.?
prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ // (29.2) Par.?
Duration=0.15349197387695 secs.