UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1818
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ girim / (1.1)
Par.?
ācacakṣe tadā vīrau kapirājāya rāghavau // (1.2)
Par.?
ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ / (2.1)
Par.?
lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ // (2.2)
Par.?
ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ / (3.1)
Par.?
dharme nigaditaś caiva pitur nirdeśapālakaḥ // (3.2)
Par.?
tasyāsya vasato 'raṇye niyatasya mahātmanaḥ / (4.1)
Par.?
rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ // (4.2)
Par.?
rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ / (5.1)
Par.?
dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ // (5.2)
Par.?
tapasā satyavākyena vasudhā yena pālitā / (6.1)
Par.?
strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ // (6.2)
Par.?
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau / (7.1)
Par.?
pratigṛhyārcayasvemau pūjanīyatamāv ubhau // (7.2)
Par.?
śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ / (8.1)
Par.?
bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ // (8.2)
Par.?
sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ / (9.1)
Par.?
darśanīyatamo bhūtvā prītyā provāca rāghavam // (9.2)
Par.?
bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ / (10.1)
Par.?
ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ // (10.2)
Par.?
tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho / (11.1) Par.?
yat tvam icchasi sauhārdaṃ vānareṇa mayā saha // (11.2)
Par.?
rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ / (12.1)
Par.?
gṛhyatāṃ pāṇinā pāṇir maryādā badhyatāṃ dhruvā // (12.2)
Par.?
etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam / (13.1)
Par.?
samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā / (13.2)
Par.?
hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam // (13.3)
Par.?
tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ / (14.1)
Par.?
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam // (14.2)
Par.?
dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam / (15.1)
Par.?
tayor madhye tu suprīto nidadhe susamāhitaḥ // (15.2)
Par.?
tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam / (16.1)
Par.?
sugrīvo rāghavaś caiva vayasyatvam upāgatau // (16.2)
Par.?
tataḥ suprītamanasau tāv ubhau harirāghavau / (17.1)
Par.?
anyonyam abhivīkṣantau na tṛptim upajagmatuḥ // (17.2)
Par.?
tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam / (18.1)
Par.?
sugrīvaḥ prāha tejasvī vākyam ekamanās tadā // (18.2)
Par.?
Duration=0.12523698806763 secs.