Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā tathoktā tu vaidehī nirbhayā śokakarṣitā / (1.1) Par.?
tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // (1.2) Par.?
rājā daśaratho nāma dharmasetur ivācalaḥ / (2.1) Par.?
satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ // (2.2) Par.?
rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ / (3.1) Par.?
dīrghabāhur viśālākṣo daivataṃ sa patir mama // (3.2) Par.?
ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ / (4.1) Par.?
lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati // (4.2) Par.?
pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt / (5.1) Par.?
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // (5.2) Par.?
ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ / (6.1) Par.?
rāghave nirviṣāḥ sarve suparṇe pannagā yathā // (6.2) Par.?
tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ / (7.1) Par.?
śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // (7.2) Par.?
asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa / (8.1) Par.?
utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // (8.2) Par.?
sa te jīvitaśeṣasya rāghavo 'ntakaro balī / (9.1) Par.?
paśor yūpagatasyeva jīvitaṃ tava durlabham // (9.2) Par.?
yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā / (10.1) Par.?
rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // (10.2) Par.?
yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā / (11.1) Par.?
sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // (11.2) Par.?
gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ / (12.1) Par.?
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // (12.2) Par.?
na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati / (13.1) Par.?
yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // (13.2) Par.?
sa hi daivatasaṃyukto mama bhartā mahādyutiḥ / (14.1) Par.?
nirbhayo vīryam āśritya śūnye vasati daṇḍake // (14.2) Par.?
sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham / (15.1) Par.?
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // (15.2) Par.?
yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ / (16.1) Par.?
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // (16.2) Par.?
māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama / (17.1) Par.?
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // (17.2) Par.?
na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā / (18.1) Par.?
dvijātimantrasaṃpūtā caṇḍālenāvamarditum // (18.2) Par.?
idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā / (19.1) Par.?
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa / (19.2) Par.?
na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // (19.3) Par.?
evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ / (20.1) Par.?
rāvaṇaṃ maithilī tatra punar novāca kiṃcana // (20.2) Par.?
sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam / (21.1) Par.?
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // (21.2) Par.?
śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini / (22.1) Par.?
kālenānena nābhyeṣi yadi māṃ cāruhāsini / (22.2) Par.?
tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // (22.3) Par.?
ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ / (23.1) Par.?
rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // (23.2) Par.?
śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ / (24.1) Par.?
darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ // (24.2) Par.?
vacanād eva tās tasya vikṛtā ghoradarśanāḥ / (25.1) Par.?
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // (25.2) Par.?
sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ / (26.1) Par.?
pracālya caraṇotkarṣair dārayann iva medinīm // (26.2) Par.?
aśokavanikāmadhye maithilī nīyatām iti / (27.1) Par.?
tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā // (27.2) Par.?
tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm / (28.1) Par.?
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // (28.2) Par.?
iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ / (29.1) Par.?
aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // (29.2) Par.?
sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām / (30.1) Par.?
sarvakālamadaiś cāpi dvijaiḥ samupasevitām // (30.2) Par.?
sā tu śokaparītāṅgī maithilī janakātmajā / (31.1) Par.?
rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā // (31.2) Par.?
na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā / (32.1) Par.?
patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā // (32.2) Par.?
Duration=0.13130402565002 secs.