Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ / (1.1) Par.?
paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // (1.2) Par.?
prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha / (2.1) Par.?
kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // (2.2) Par.?
rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ / (3.1) Par.?
kva sā duḥkhasahāyā me vaidehī tanumadhyamā // (3.2) Par.?
yāṃ vinā notsahe vīra muhūrtam api jīvitum / (4.1) Par.?
kva sā prāṇasahāyā me sītā surasutopamā // (4.2) Par.?
patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa / (5.1) Par.?
vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // (5.2) Par.?
kaccij jīvati vaidehī prāṇaiḥ priyatarā mama / (6.1) Par.?
kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // (6.2) Par.?
sītānimittaṃ saumitre mṛte mayi gate tvayi / (7.1) Par.?
kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // (7.2) Par.?
saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī / (8.1) Par.?
upasthāsyati kausalyā kaccit saumya na kaikayīm // (8.2) Par.?
yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ / (9.1) Par.?
suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // (9.2) Par.?
yadi mām āśramagataṃ vaidehī nābhibhāṣate / (10.1) Par.?
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // (10.2) Par.?
brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā / (11.1) Par.?
tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // (11.2) Par.?
sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī / (12.1) Par.?
madviyogena vaidehī vyaktaṃ śocati durmanāḥ // (12.2) Par.?
sarvathā rakṣasā tena jihmena sudurātmanā / (13.1) Par.?
vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // (13.2) Par.?
śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama / (14.1) Par.?
trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // (14.2) Par.?
sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane / (15.1) Par.?
pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // (15.2) Par.?
duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ / (16.1) Par.?
taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // (16.2) Par.?
aho 'smi vyasane magnaḥ sarvathā ripunāśana / (17.1) Par.?
kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // (17.2) Par.?
iti sītāṃ varārohāṃ cintayann eva rāghavaḥ / (18.1) Par.?
ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // (18.2) Par.?
vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca / (19.1) Par.?
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam // (19.2) Par.?
svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit / (20.1) Par.?
etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva // (20.2) Par.?
Duration=0.07843279838562 secs.