Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1755
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhṛśam āvrajamānasya tasyādhovāmalocanam / (1.1) Par.?
prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // (1.2) Par.?
upālakṣya nimittāni so 'śubhāni muhur muhuḥ / (2.1) Par.?
api kṣemaṃ tu sītāyā iti vai vyājahāra ha // (2.2) Par.?
tvaramāṇo jagāmātha sītādarśanalālasaḥ / (3.1) Par.?
śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // (3.2) Par.?
udbhramann iva vegena vikṣipan raghunandanaḥ / (4.1) Par.?
tatra tatroṭajasthānam abhivīkṣya samantataḥ // (4.2) Par.?
dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā / (5.1) Par.?
śriyā virahitāṃ dhvastāṃ hemante padminīm iva // (5.2) Par.?
rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam / (6.1) Par.?
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // (6.2) Par.?
viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam / (7.1) Par.?
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // (7.2) Par.?
hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati / (8.1) Par.?
nilīnāpy atha vā bhīrur atha vā vanam āśritā // (8.2) Par.?
gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ / (9.1) Par.?
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // (9.2) Par.?
yatnān mṛgayamāṇas tu nāsasāda vane priyām / (10.1) Par.?
śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // (10.2) Par.?
vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm / (11.1) Par.?
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // (11.2) Par.?
asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā / (12.1) Par.?
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // (12.2) Par.?
snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm / (13.1) Par.?
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // (13.2) Par.?
atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām / (14.1) Par.?
janakasya sutā bhīrur yadi jīvati vā na vā // (14.2) Par.?
kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm / (15.1) Par.?
latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // (15.2) Par.?
bhramarair upagītaś ca yathā drumavaro hy ayam / (16.1) Par.?
eṣa vyaktaṃ vijānāti tilakas tilakapriyām // (16.2) Par.?
aśoka śokāpanuda śokopahatacetasam / (17.1) Par.?
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // (17.2) Par.?
yadi tāla tvayā dṛṣṭā pakvatālaphalastanī / (18.1) Par.?
kathayasva varārohāṃ kāruṇyaṃ yadi te mayi // (18.2) Par.?
yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā / (19.1) Par.?
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // (19.2) Par.?
atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm / (20.1) Par.?
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // (20.2) Par.?
gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet / (21.1) Par.?
tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // (21.2) Par.?
śārdūla yadi sā dṛṣṭā priyā candranibhānanā / (22.1) Par.?
maithilī mama viśrabdhaḥ kathayasva na te bhayam // (22.2) Par.?
kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe / (23.1) Par.?
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // (23.2) Par.?
tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi / (24.1) Par.?
nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // (24.2) Par.?
pītakauśeyakenāsi sūcitā varavarṇini / (25.1) Par.?
dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // (25.2) Par.?
naiva sā nūnam atha vā hiṃsitā cāruhāsinī / (26.1) Par.?
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // (26.2) Par.?
vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ / (27.1) Par.?
vibhajyāṅgāni sarvāṇi mayā virahitā priyā // (27.2) Par.?
nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam / (28.1) Par.?
sā hi campakavarṇābhā grīvā graiveyaśobhitā // (28.2) Par.?
komalā vilapantyās tu kāntāyā bhakṣitā śubhā / (29.1) Par.?
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // (29.2) Par.?
bhakṣitau vepamānāgrau sahastābharaṇāṅgadau / (30.1) Par.?
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // (30.2) Par.?
sārtheneva parityaktā bhakṣitā bahubāndhavā / (31.1) Par.?
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit // (31.2) Par.?
hā priye kva gatā bhadre hā sīteti punaḥ punaḥ / (32.1) Par.?
ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // (32.2) Par.?
kvacid udbhramate vegāt kvacid vibhramate balāt / (33.1) Par.?
kvacin matta ivābhāti kāntānveṣaṇatatparaḥ // (33.2) Par.?
sa vanāni nadīḥ śailān giriprasravaṇāni ca / (34.1) Par.?
kānanāni ca vegena bhramaty aparisaṃsthitaḥ // (34.2) Par.?
tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati / (35.1) Par.?
aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam // (35.2) Par.?
Duration=0.26729106903076 secs.