Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt / (1.1) Par.?
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm / (1.2) Par.?
api godāvarīṃ sītā padmāny ānayituṃ gatā // (1.3) Par.?
evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi / (2.1) Par.?
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // (2.2) Par.?
tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt / (3.1) Par.?
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // (3.2) Par.?
kaṃ nu sā deśam āpannā vaidehī kleśanāśinī / (4.1) Par.?
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // (4.2) Par.?
lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ / (5.1) Par.?
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // (5.2) Par.?
sa tām upasthito rāmaḥ kva sītety evam abravīt // (6.1) Par.?
bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api / (7.1) Par.?
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // (7.2) Par.?
tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti / (8.1) Par.?
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // (8.2) Par.?
rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ / (9.1) Par.?
dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // (9.2) Par.?
nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ / (10.1) Par.?
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // (10.2) Par.?
kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ / (11.1) Par.?
mātaraṃ caiva vaidehyā vinā tām aham apriyam // (11.2) Par.?
yā me rājyavihīnasya vane vanyena jīvataḥ / (12.1) Par.?
sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā // (12.2) Par.?
jñātipakṣavihīnasya rājaputrīm apaśyataḥ / (13.1) Par.?
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // (13.2) Par.?
godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim / (14.1) Par.?
sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // (14.2) Par.?
evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau / (15.1) Par.?
vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // (15.2) Par.?
tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale / (16.1) Par.?
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // (16.2) Par.?
abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa / (17.1) Par.?
apinaddhāni vaidehyā mayā dattāni kānane // (17.2) Par.?
evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham / (18.1) Par.?
kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // (18.2) Par.?
tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata / (19.1) Par.?
yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // (19.2) Par.?
mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi / (20.1) Par.?
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // (20.2) Par.?
imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa / (21.1) Par.?
yadi nākhyāti me sītām adya candranibhānanām // (21.2) Par.?
evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā / (22.1) Par.?
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // (22.2) Par.?
sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca / (23.1) Par.?
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // (23.2) Par.?
paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ / (24.1) Par.?
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // (24.2) Par.?
taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ / (25.1) Par.?
āvṛtaṃ paśya saumitre sarvato dharaṇītalam // (25.2) Par.?
manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ / (26.1) Par.?
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // (26.2) Par.?
tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ / (27.1) Par.?
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // (27.2) Par.?
muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam / (28.1) Par.?
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // (28.2) Par.?
taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam / (29.1) Par.?
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // (29.2) Par.?
chattraṃ śataśalākaṃ ca divyamālyopaśobhitam / (30.1) Par.?
bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // (30.2) Par.?
kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ / (31.1) Par.?
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // (31.2) Par.?
dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ / (32.1) Par.?
apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // (32.2) Par.?
rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ / (33.1) Par.?
kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // (33.2) Par.?
vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam / (34.1) Par.?
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // (34.2) Par.?
hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī / (35.1) Par.?
na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // (35.2) Par.?
bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa / (36.1) Par.?
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // (36.2) Par.?
kartāram api lokānāṃ śūraṃ karuṇavedinam / (37.1) Par.?
ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // (37.2) Par.?
mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam / (38.1) Par.?
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // (38.2) Par.?
māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa / (39.1) Par.?
adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca / (39.2) Par.?
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // (39.3) Par.?
naiva yakṣā na gandharvā na piśācā na rākṣasāḥ / (40.1) Par.?
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // (40.2) Par.?
mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa / (41.1) Par.?
niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām // (41.2) Par.?
saṃniruddhagrahagaṇam āvāritaniśākaram / (42.1) Par.?
vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam // (42.2) Par.?
vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam / (43.1) Par.?
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // (43.2) Par.?
na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ / (44.1) Par.?
asmin muhūrte saumitre mama drakṣyanti vikramam // (44.2) Par.?
nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa / (45.1) Par.?
mama cāpaguṇān muktair bāṇajālair nirantaram // (45.2) Par.?
arditaṃ mama nārācair dhvastabhrāntamṛgadvijam / (46.1) Par.?
samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // (46.2) Par.?
ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ / (47.1) Par.?
kariṣye maithilīhetor apiśācam arākṣasam // (47.2) Par.?
mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ / (48.1) Par.?
drakṣyanty adya vimuktānām amarṣād dūragāminām // (48.2) Par.?
naiva devā na daiteyā na piśācā na rākṣasāḥ / (49.1) Par.?
bhaviṣyanti mama krodhāt trailokye vipraṇāśite // (49.2) Par.?
devadānavayakṣāṇāṃ lokā ye rakṣasām api / (50.1) Par.?
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ / (50.2) Par.?
nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // (50.3) Par.?
yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ / (51.1) Par.?
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa / (51.2) Par.?
tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // (51.3) Par.?
pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm / (52.1) Par.?
sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham // (52.2) Par.?
Duration=0.20492887496948 secs.