Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat / (1.1) Par.?
mohena mahatāviṣṭaṃ paridyūnam acetanam // (1.2) Par.?
tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ / (2.1) Par.?
rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan // (2.2) Par.?
mahatā tapasā rāma mahatā cāpi karmaṇā / (3.1) Par.?
rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // (3.2) Par.?
tava caiva guṇair baddhas tvadviyogān mahīpatiḥ / (4.1) Par.?
rājā devatvam āpanno bharatasya yathā śrutam // (4.2) Par.?
yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase / (5.1) Par.?
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // (5.2) Par.?
duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate / (6.1) Par.?
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // (6.2) Par.?
lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ / (7.1) Par.?
gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // (7.2) Par.?
maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ / (8.1) Par.?
ahnā putraśataṃ jajñe tathaivāsya punar hatam // (8.2) Par.?
yā ceyaṃ jagato mātā devī lokanamaskṛtā / (9.1) Par.?
asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // (9.2) Par.?
yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam / (10.1) Par.?
ādityacandrau grahaṇam abhyupetau mahābalau // (10.2) Par.?
sumahānty api bhūtāni devāś ca puruṣarṣabha / (11.1) Par.?
na daivasya pramuñcanti sarvabhūtāni dehinaḥ // (11.2) Par.?
śakrādiṣv api deveṣu vartamānau nayānayau / (12.1) Par.?
śrūyete naraśārdūla na tvaṃ vyathitum arhasi // (12.2) Par.?
naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha / (13.1) Par.?
śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // (13.2) Par.?
tvadvidhā hi na śocanti satataṃ satyadarśinaḥ / (14.1) Par.?
sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ // (14.2) Par.?
tattvato hi naraśreṣṭha buddhyā samanucintaya / (15.1) Par.?
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // (15.2) Par.?
adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām / (16.1) Par.?
nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // (16.2) Par.?
mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ / (17.1) Par.?
anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ // (17.2) Par.?
buddhiś ca te mahāprājña devair api duranvayā / (18.1) Par.?
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // (18.2) Par.?
divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam / (19.1) Par.?
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe // (19.2) Par.?
kiṃ te sarvavināśena kṛtena puruṣarṣabha / (20.1) Par.?
tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // (20.2) Par.?
Duration=0.1148669719696 secs.