Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam / (1.1) Par.?
saumitriṃ mitrasampannam idaṃ vacanam abravīt // (1.2) Par.?
mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ / (2.1) Par.?
rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // (2.2) Par.?
ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate / (3.1) Par.?
tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // (3.2) Par.?
jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ / (4.1) Par.?
sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // (4.2) Par.?
kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā / (5.1) Par.?
aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // (5.2) Par.?
kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam / (6.1) Par.?
sītayā kāni coktāni tasmin kāle dvijottama // (6.2) Par.?
kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ / (7.1) Par.?
kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // (7.2) Par.?
tam udvīkṣyātha dīnātmā vilapantam anantaram / (8.1) Par.?
vācātisannayā rāmaṃ jaṭāyur idam abravīt // (8.2) Par.?
sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā / (9.1) Par.?
māyām āsthāya vipulāṃ vātadurdinasaṃkulām // (9.2) Par.?
pariśrāntasya me tāta pakṣau chittvā niśācaraḥ / (10.1) Par.?
sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ // (10.2) Par.?
uparudhyanti me prāṇā dṛṣṭir bhramati rāghava / (11.1) Par.?
paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // (11.2) Par.?
yena yāti muhūrtena sītām ādāya rāvaṇaḥ / (12.1) Par.?
vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate // (12.2) Par.?
vindo nāma muhūrto 'sau sa ca kākutstha nābudhat / (13.1) Par.?
jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // (13.2) Par.?
na ca tvayā vyathā kāryā janakasya sutāṃ prati / (14.1) Par.?
vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // (14.2) Par.?
asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ / (15.1) Par.?
āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // (15.2) Par.?
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / (16.1) Par.?
ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // (16.2) Par.?
brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ / (17.1) Par.?
tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam // (17.2) Par.?
sa nikṣipya śiro bhūmau prasārya caraṇau tadā / (18.1) Par.?
vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // (18.2) Par.?
taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam / (19.1) Par.?
rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // (19.2) Par.?
bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham / (20.1) Par.?
anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // (20.2) Par.?
anekavārṣiko yas tu cirakālaṃ samutthitaḥ / (21.1) Par.?
so 'yam adya hataḥ śete kālo hi duratikramaḥ // (21.2) Par.?
paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me / (22.1) Par.?
sītām abhyavapan no vai rāvaṇena balīyasā // (22.2) Par.?
gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat / (23.1) Par.?
mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // (23.2) Par.?
sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ / (24.1) Par.?
śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // (24.2) Par.?
sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam / (25.1) Par.?
yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // (25.2) Par.?
rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ / (26.1) Par.?
pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // (26.2) Par.?
saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam / (27.1) Par.?
gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // (27.2) Par.?
nāthaṃ patagalokasya citām āropayāmy aham / (28.1) Par.?
imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // (28.2) Par.?
yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ / (29.1) Par.?
aparāvartināṃ yā ca yā ca bhūmipradāyinām // (29.2) Par.?
mayā tvaṃ samanujñāto gaccha lokān anuttamān / (30.1) Par.?
gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // (30.2) Par.?
evam uktvā citāṃ dīptām āropya patageśvaram / (31.1) Par.?
dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // (31.2) Par.?
rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān / (32.1) Par.?
sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // (32.2) Par.?
rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ / (33.1) Par.?
śakunāya dadau rāmo ramye haritaśādvale // (33.2) Par.?
yat tat pretasya martyasya kathayanti dvijātayaḥ / (34.1) Par.?
tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // (34.2) Par.?
tato godāvarīṃ gatvā nadīṃ naravarātmajau / (35.1) Par.?
udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // (35.2) Par.?
sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ / (36.1) Par.?
maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām // (36.2) Par.?
Duration=0.16530704498291 secs.