UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1832
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ / (1.1)
Par.?
śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ // (1.2)
Par.?
śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam / (2.1)
Par.?
madaś caikapade naṣṭaḥ krodhaś cāpatito mahān // (2.2)
Par.?
sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ / (3.1)
Par.?
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // (3.2)
Par.?
vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ / (4.1)
Par.?
bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ // (4.2)
Par.?
śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ / (5.1)
Par.?
vegena caraṇanyāsair dārayann iva medinīm // (5.2)
Par.?
taṃ tu tārā pariṣvajya snehād darśitasauhṛdā / (6.1)
Par.?
uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ // (6.2)
Par.?
sādhu krodham imaṃ vīra nadīvegam ivāgatam / (7.1)
Par.?
śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam // (7.2)
Par.?
sahasā tava niṣkrāmo mama tāvan na rocate / (8.1)
Par.?
śrūyatām abhidhāsyāmi yannimittaṃ nivāryase // (8.2)
Par.?
pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi / (9.1)
Par.?
niṣpatya ca nirastas te hanyamāno diśo gataḥ // (9.2)
Par.?
tvayā tasya nirastasya pīḍitasya viśeṣataḥ / (10.1)
Par.?
ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me // (10.2)
Par.?
darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ / (11.1)
Par.?
ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam // (11.2)
Par.?
nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam / (12.1)
Par.?
avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati // (12.2)
Par.?
prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ / (13.1)
Par.?
aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati // (13.2)
Par.?
pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ / (14.1)
Par.?
aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ // (14.2)
Par.?
tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ / (15.1)
Par.?
rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ // (15.2)
Par.?
nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ / (16.1)
Par.?
ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam // (16.2)
Par.?
jñānavijñānasampanno nideśo nirataḥ pituḥ / (17.1)
Par.?
dhātūnām iva śailendro guṇānām ākaro mahān // (17.2)
Par.?
tatkṣamaṃ na virodhas te saha tena mahātmanā / (18.1)
Par.?
durjayenāprameyena rāmeṇa raṇakarmasu // (18.2) Par.?
śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum / (19.1)
Par.?
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam // (19.2)
Par.?
yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya / (20.1)
Par.?
vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā // (20.2)
Par.?
ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam / (21.1)
Par.?
sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ // (21.2)
Par.?
lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ / (22.1)
Par.?
tatra vā sann ihastho vā sarvathā bandhur eva te // (22.2)
Par.?
yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām / (23.1)
Par.?
yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me // (23.2)
Par.?
Duration=0.082097053527832 secs.