Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā / (1.1) Par.?
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // (1.2) Par.?
tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau / (2.1) Par.?
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // (2.2) Par.?
gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam / (3.1) Par.?
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // (3.2) Par.?
vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam / (4.1) Par.?
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // (4.2) Par.?
tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau / (5.1) Par.?
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // (5.2) Par.?
nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ / (6.1) Par.?
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // (6.2) Par.?
didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ / (7.1) Par.?
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // (7.2) Par.?
lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ / (8.1) Par.?
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam // (8.2) Par.?
spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ / (9.1) Par.?
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // (9.2) Par.?
tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam / (10.1) Par.?
mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam // (10.2) Par.?
eṣa vañculako nāma pakṣī paramadāruṇaḥ / (11.1) Par.?
āvayor vijayaṃ yuddhe śaṃsann iva vinardati // (11.2) Par.?
tayor anveṣator evaṃ sarvaṃ tad vanam ojasā / (12.1) Par.?
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // (12.2) Par.?
saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā / (13.1) Par.?
vanasya tasya śabdo 'bhūd divam āpūrayann iva // (13.2) Par.?
taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ / (14.1) Par.?
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam // (14.2) Par.?
āsedatus tatas tatra tāv ubhau pramukhe sthitam / (15.1) Par.?
vivṛddham aśirogrīvaṃ kabandham udare mukham // (15.2) Par.?
romabhir nicitais tīkṣṇair mahāgirim ivocchritam / (16.1) Par.?
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // (16.2) Par.?
mahāpakṣmeṇa piṅgena vipulenāyatena ca / (17.1) Par.?
ekenorasi ghoreṇa nayanenāśudarśinā // (17.2) Par.?
mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham / (18.1) Par.?
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // (18.2) Par.?
ghorau bhujau vikurvāṇam ubhau yojanam āyatau / (19.1) Par.?
karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān // (19.2) Par.?
ākarṣantaṃ vikarṣantam anekān mṛgayūthapān / (20.1) Par.?
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // (20.2) Par.?
atha tau samatikramya krośamātre dadarśatuḥ / (21.1) Par.?
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // (21.2) Par.?
sa mahābāhur atyarthaṃ prasārya vipulau bhujau / (22.1) Par.?
jagrāha sahitāv eva rāghavau pīḍayan balāt // (22.2) Par.?
khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau / (23.1) Par.?
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // (23.2) Par.?
tāv uvāca mahābāhuḥ kabandho dānavottamaḥ / (24.1) Par.?
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // (24.2) Par.?
ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau / (25.1) Par.?
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // (25.2) Par.?
imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ / (26.1) Par.?
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau / (26.2) Par.?
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // (26.3) Par.?
tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ / (27.1) Par.?
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // (27.2) Par.?
kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama / (28.1) Par.?
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // (28.2) Par.?
kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa / (29.1) Par.?
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau / (29.2) Par.?
nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa // (29.3) Par.?
śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / (30.1) Par.?
kālābhipannāḥ sīdanti yathā vālukasetavaḥ // (30.2) Par.?
iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān / (31.1) Par.?
avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot // (31.2) Par.?
Duration=0.092226028442383 secs.