Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nidarśayitvā rāmāya sītāyāḥ pratipādane / (1.1) Par.?
vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // (1.2) Par.?
eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ / (2.1) Par.?
pratīcīṃ diśam āśritya prakāśante manoramāḥ // (2.2) Par.?
jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ / (3.1) Par.?
aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // (3.2) Par.?
tān āruhyāthavā bhūmau pātayitvā ca tān balāt / (4.1) Par.?
phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // (4.2) Par.?
caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam / (5.1) Par.?
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // (5.2) Par.?
aśarkarām avibhraṃśāṃ samatīrtham aśaivalām / (6.1) Par.?
rāma saṃjātavālūkāṃ kamalotpalaśobhitām // (6.2) Par.?
tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava / (7.1) Par.?
valgusvarā nikūjanti pampāsalilagocarāḥ // (7.2) Par.?
nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ / (8.1) Par.?
ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // (8.2) Par.?
rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava / (9.1) Par.?
pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // (9.2) Par.?
nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān / (10.1) Par.?
tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati // (10.2) Par.?
bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye / (11.1) Par.?
padmagandhi śivaṃ vāri sukhaśītam anāmayam // (11.2) Par.?
uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham / (12.1) Par.?
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // (12.2) Par.?
sthūlān giriguhāśayyān varāhān vanacāriṇaḥ / (13.1) Par.?
apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ / (13.2) Par.?
rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // (13.3) Par.?
sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ / (14.1) Par.?
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // (14.2) Par.?
sumanobhiś citāṃs tatra tilakān naktamālakān / (15.1) Par.?
utpalāni ca phullāni paṅkajāni ca rāghava // (15.2) Par.?
na tāni kaścin mālyāni tatrāropayitā naraḥ / (16.1) Par.?
mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // (16.2) Par.?
teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ / (17.1) Par.?
ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // (17.2) Par.?
tāni mālyāni jātāni munīnāṃ tapasā tadā / (18.1) Par.?
svedabindusamutthāni na vinaśyanti rāghava // (18.2) Par.?
teṣām adyāpi tatraiva dṛśyate paricāriṇī / (19.1) Par.?
śramaṇī śabarī nāma kākutstha cirajīvinī // (19.2) Par.?
tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam / (20.1) Par.?
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // (20.2) Par.?
tatas tad rāma pampāyās tīram āśritya paścimam / (21.1) Par.?
āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // (21.2) Par.?
na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam / (22.1) Par.?
ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam // (22.2) Par.?
tasmin nandanasaṃkāśe devāraṇyopame vane / (23.1) Par.?
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // (23.2) Par.?
ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ / (24.1) Par.?
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ / (24.2) Par.?
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // (24.3) Par.?
śayānaḥ puruṣo rāma tasya śailasya mūrdhani / (25.1) Par.?
yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // (25.2) Par.?
na tv enaṃ viṣamācāraḥ pāpakarmādhirohati / (26.1) Par.?
tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // (26.2) Par.?
tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān / (27.1) Par.?
krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām // (27.2) Par.?
siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ / (28.1) Par.?
pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // (28.2) Par.?
te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam / (29.1) Par.?
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // (29.2) Par.?
rāma tasya tu śailasya mahatī śobhate guhā / (30.1) Par.?
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // (30.2) Par.?
tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ / (31.1) Par.?
bahumūlaphalo ramyo nānānagasamāvṛtaḥ // (31.2) Par.?
tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ / (32.1) Par.?
kadācicchikhare tasya parvatasyāvatiṣṭhate // (32.2) Par.?
kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau / (33.1) Par.?
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // (33.2) Par.?
taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau / (34.1) Par.?
prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // (34.2) Par.?
gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ / (35.1) Par.?
suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // (35.2) Par.?
sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ / (36.1) Par.?
nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca // (36.2) Par.?
Duration=0.20016407966614 secs.