Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1809
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane / (1.1) Par.?
ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // (1.2) Par.?
tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān / (2.1) Par.?
vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // (2.2) Par.?
kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau / (3.1) Par.?
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // (3.2) Par.?
tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam / (4.1) Par.?
apaśyatāṃ tatas tatra śabaryā ramyam āśramam // (4.2) Par.?
tau tam āśramam āsādya drumair bahubhir āvṛtam / (5.1) Par.?
suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // (5.2) Par.?
tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ / (6.1) Par.?
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // (6.2) Par.?
tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām / (7.1) Par.?
kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // (7.2) Par.?
kaccit te niyataḥ kopa āhāraś ca tapodhane / (8.1) Par.?
kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham / (8.2) Par.?
kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // (8.3) Par.?
rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā / (9.1) Par.?
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // (9.2) Par.?
citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ / (10.1) Par.?
itas te divam ārūḍhā yān ahaṃ paryacāriṣam // (10.2) Par.?
taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ / (11.1) Par.?
āgamiṣyati te rāmaḥ supuṇyam imam āśramam // (11.2) Par.?
sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ / (12.1) Par.?
taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // (12.2) Par.?
mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha / (13.1) Par.?
tavārthe puruṣavyāghra pampāyās tīrasambhavam // (13.2) Par.?
evam uktaḥ sa dharmātmā śabaryā śabarīm idam / (14.1) Par.?
rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām // (14.2) Par.?
danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ / (15.1) Par.?
śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // (15.2) Par.?
etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam / (16.1) Par.?
śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat // (16.2) Par.?
paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam / (17.1) Par.?
mataṃgavanam ity eva viśrutaṃ raghunandana // (17.2) Par.?
iha te bhāvitātmāno guravo me mahādyute / (18.1) Par.?
juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam // (18.2) Par.?
iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ / (19.1) Par.?
puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // (19.2) Par.?
teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama / (20.1) Par.?
dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // (20.2) Par.?
aśaknuvadbhis tair gantum upavāsaśramālasaiḥ / (21.1) Par.?
cintite 'bhyāgatān paśya sametān sapta sāgarān // (21.2) Par.?
kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha / (22.1) Par.?
adyāpi na viśuṣyanti pradeśe raghunandana // (22.2) Par.?
kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā / (23.1) Par.?
tad icchāmy abhyanujñātā tyaktum etat kalevaram // (23.2) Par.?
teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām / (24.1) Par.?
munīnām āśramo yeṣām ahaṃ ca paricāriṇī // (24.2) Par.?
dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / (25.1) Par.?
anujānāmi gaccheti prahṛṣṭavadano 'bravīt // (25.2) Par.?
anujñātā tu rāmeṇa hutvātmānaṃ hutāśane / (26.1) Par.?
jvalatpāvakasaṃkāśā svargam eva jagāma sā // (26.2) Par.?
yatra te sukṛtātmāno viharanti maharṣayaḥ / (27.1) Par.?
tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā // (27.2) Par.?
Duration=0.14170002937317 secs.